14: Candaparittaṁ
sabbaveribhayaṁ nāsaṁ ~ parittaṁ taṁ bhaṇāmahe.
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. atha kho candimā devaputto bhagavantaṁ anussaramāno, tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
“namo te buddhavīratthu, ~ vippamuttosi sabbadhi! PPV:
sambādhapaṭipannosmi ~ tassa me saraṇaṁ bhavā” ti. [1]
atha kho bhagavā candimaṁ devaputtaṁ ārabbha rāhuṁ asurindaṁ gāthāya ajjhabhāsi:
“tathāgataṁ arahantaṁ, ~ candimā saraṇaṁ gato,
rāhu candaṁ pamuñcassu! ~ buddhā lokānukampakā” ti. [2]
atha kho rāhu asurindo candimaṁ devaputtaṁ muñcitvā, taramānarūpo yena vepacitti asurindo tenupasaṅkami, upasaṅkamitvā saṁviggo lomahaṭṭhajāto, ekam-antaṁ aṭṭhāsi. ekam-antaṁ ṭhitaṁ kho rāhuṁ asurindaṁ vepacitti asurindo gāthāya ajjhabhāsi:
“kin-nu santaramāno va ~ rāhu candaṁ pamuñcasi?
saṁviggarūpo āgamma ~ kin-nu bhīto va tiṭṭhasī?” ti. [3]
“sattadhā me phale muddhā, ~ jīvanto na sukhaṁ labhe,
- buddhagāthābhigītomhi - ~ no ce muñceyya candiman”-ti. [4]