Dutiyakabhāṇavāraṁ
17: Mahākassapattherabojjhaṅgaṁ PPV, PPV2: -
sutvā tasmiṁ khaṇe yeva ~ ahosi nirupaddavo.
bojjhaṅgabalasaṁyuttaṁ, ~ parittaṁ taṁ bhaṇāmahe.
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena āyasmā mahākassapo pipphalīguhāyaṁ PPV, PPV2:
“kacci te kassapa khamanīyaṁ? kacci yāpanīyaṁ? kacci dukkhā vedanā paṭikkamanti no abhikkamanti? paṭikkamosānaṁ paññāyati no abhikkamo?” ti
“na me bhante khamanīyaṁ na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo” ti.
“sattime kassapa bojjhaṅgā mayā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti. katame satta?
1. satisambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
2. dhammavicayasambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
3. viriyasambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
4. pītisambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
5. passaddhisambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
6. samādhisambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
7. upekkhāsambojjhaṅgo kho kassapa mayā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
ime kho kassapa satta bojjhaṅgā mayā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantī” ti. MPP, PPV2:
“taggha bhagava bojjhaṅgā!
taggha sugata bojjhaṅgā!” ti.
idam-avoca bhagavā,
attamano āyasmā mahākassapo bhagavato bhāsitaṁ abhinandi, vuṭṭhāhi CBhp, MPP, PPV2: