19: Mahācundattherabojjhaṅgaṁ MPP: -
sutvā tasmiṁ khaṇe yeva ~ ahosi nirupaddavo.
bojjhaṅgabalasaṁyuttaṁ, ~ parittaṁ taṁ bhaṇāmahe.
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. atha kho āyasmā mahācundo sāyanhasamayaṁ patisallānā vuṭṭhito, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā, ekam-antaṁ nisīdi. ekam-antaṁ nissinaṁ kho āyasmantaṁ mahācundaṁ bhagavā etad-avoca: “paṭibhantu taṁ cunda bojjhaṅgā” ti.
“sattime bhante bojjhaṅgā bhagavatā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti. katame satta?
1. satisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
2. dhammavicayasambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
3. viriyasambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
4. pītisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
5. passaddhisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
6. samādhisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
7. upekkhāsambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.
ime kho bhante satta bojjhaṅgā bhagavatā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantī” ti. MPP, PPV:
“taggha cunda bojjhaṅgā! taggha cunda bojjhaṅgā!” ti.
idam-avoca āyasmā mahācundo,
samanuñño satthā ahosi, vuṭṭhāhi ca bhagavā tamhā ābādhā, tathā pahīno ca bhagavato so ābādho ahosī ti.