Atirekāni Sattasuttāni MPP, CBhp, PPV omit this section title.

22. Dhammacakkappavattanasuttaṁ



right click to download mp3

 

namo tassa bhagavato arahato sammāsambuddhassa PPV2 omits these lines.
namo tassa bhagavato arahato sammāsambuddhassa
namo tassa bhagavato arahato sammāsambuddhassa

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye. tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:

“dveme bhikkhave antā pabbajitena na sevitabbā, yo cāyaṁ: kāmesu kāmasukhallikānuyogo, hīno, gammo, pothujjaniko, anariyo, anatthasaṁhito; yo cāyaṁ: attakilamathānuyogo, dukkho, anariyo, anatthasaṁhito. ete te bhikkhave ubho ante anupagamma, majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī, ñāṇakaraṇī, upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

katamā ca sā bhikkhave majjhimā paṭipadā, tathāgatena abhisambuddhā, cakkhukaraṇī, ñāṇakaraṇī, upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ:

1. sammādiṭṭhi
2. sammāsaṅkappo
3. sammāvācā
4. sammākammanto
5. sammā-ājīvo
6. sammāvāyāmo
7. sammāsati
8. sammāsamādhi.

ayaṁ kho sā bhikkhave majjhimā paṭipadā, tathāgatena abhisambuddhā, cakkhukaraṇī, ñāṇakaraṇī, upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

1. idaṁ kho pana bhikkhave dukkhaṁ ariyasaccaṁ:

jāti pi dukkhā
jarā pi dukkhā
vyādhi pi dukkho
maraṇam-pi dukkhaṁ
appiyehi sampayogo dukkho
piyehi vippayogo dukkho
yam-picchaṁ na labhati tam-pi dukkhaṁ
saṅkhittena pañcupādānakkhandhā dukkhā.

 

2. idaṁ kho pana bhikkhave dukkhasamudayaṁ PPV: dukkhasamudayo, here and in similar places throughout. ariyasaccaṁ:

yā yaṁ taṇhā ponobhavikā, nandirāgasahagatā, tatratatrābhinandinī, seyyathīdaṁ:

kāmataṇhā
bhavataṇhā
vibhavataṇhā.

 

3. idaṁ kho pana bhikkhave dukkhanirodhaṁ PPV: dukkhanirodho, here and in similar places throughout. ariyasaccaṁ:

yo tassā yeva taṇhāya asesavirāganirodho -
cāgo, paṭinissaggo, mutti, anālayo.

 

4. idaṁ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ:

1. sammādiṭṭhi
2. sammāsaṅkappo
3. sammāvācā
4. sammākammanto
5. sammā-ājīvo
6. sammāvāyāmo
7. sammāsati
8. sammāsamādhi.

 

1. “idaṁ dukkhaṁ ariyasaccan”-ti - me bhikkhave pubbe ananussutesu dhammesu
cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
taṁ kho pan' “idaṁ dukkhaṁ ariyasaccaṁ” pariññeyyan-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhaṁ ariyasaccaṁ” pariññātan-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

2. “idaṁ dukkhasamudayaṁ ariyasaccan”-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhasamudayaṁ ariyasaccaṁ” pahātabban-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhasamudayaṁ ariyasaccaṁ” pahīnan-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

3. “idaṁ dukkhanirodhaṁ ariyasaccan”-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhanirodhaṁ ariyasaccaṁ” sacchikātabban-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, PPV2: vijjā udapādi is missing in this edition, printer’s error. āloko udapādi.

taṁ kho pan' “idaṁ dukkhanirodhaṁ ariyasaccaṁ” sacchikatan-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

4. “idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan”-ti - me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ” bhāvetabban-ti -
me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

taṁ kho pan' “idaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ” bhāvitan-ti -
me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.

yāva kīvañ-ca me bhikkhave imesu catusu ariya-saccesu - evaṁ tiparivaṭṭaṁ dvādasākāraṁ - yathābhūtaṁ ñāṇadassanaṁ na suvisuddhaṁ ahosi, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ.

yato ca kho me bhikkhave imesu catusu ariyasaccesu - evaṁ tiparivaṭṭaṁ dvādasākāraṁ - yathābhūtaṁ ñāṇadassanaṁ suvisuddhaṁ ahosi, athāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ. ñāṇañ-ca pana me dassanaṁ udapādi:

“akuppā me cetovimutti
ayam-antimā jāti
natthi dāni punabbhavo” ti.

idam-avoca bhagavā,
attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṁ abhinandun-ti.

imasmiñ-ca pana veyyākaraṇasmiṁ bhaññamāne, āyasmato koṇḍaññassa virajaṁ, vītamalaṁ, dhammacakkhuṁ udapādi:

yaṁ kiñci samudayadhammaṁ,
sabban-taṁ PPV2: sabbaṁ taṁ. nirodhadhamman-ti.

pavattite ca pana bhagavatā dhammacakke bhummā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

bhummānaṁ devānaṁ saddaṁ sutvā cātummahārājikā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

cātummahārājikā devānaṁ saddaṁ sutvā tāvatiṁsā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

tāvatiṁsānaṁ devānaṁ saddaṁ sutvā yāmā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

yāmānaṁ devānaṁ saddaṁ sutvā tusitā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

tusitānaṁ devānaṁ saddaṁ sutvā nimmāṇaratī devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

nimmāṇaratīnaṁ devānaṁ saddaṁ sutvā paranimmitavasavattino devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

paranimmitavasavattīnaṁ devānaṁ saddaṁ sutvā brahmapārisajjā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

brahmapārisajjānaṁ devānaṁ saddaṁ sutvā brahmapurohitā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

brahmapurohitānaṁ devānaṁ saddaṁ sutvā mahābrahmā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

mahābrahmānaṁ devānaṁ saddaṁ sutvā parittābhā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

parittābhānaṁ devānaṁ saddaṁ sutvā appamāṇābhā MPP, PPV2: appamāṇabhā. devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

appamāṇābhānaṁ MPP, PPV2: appamāṇabhānaṁ. devānaṁ saddaṁ sutvā ābhassarā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

ābhassarānaṁ devānaṁ saddaṁ sutvā parittasubhā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

parittasubhānaṁ devānaṁ saddaṁ sutvā appamāṇasubhā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

appamāṇasubhānaṁ devānaṁ saddaṁ sutvā subhakiṇhakā CBhp: subhakiṇṇakā. devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

subhakiṇhakānaṁ CBhp: subhakiṇṇakānaṁ. devānaṁ saddaṁ sutvā vehapphalā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

vehapphalānaṁ devānaṁ saddaṁ sutvā avihā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

avihānaṁ devānaṁ saddaṁ sutvā atappā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

atappānaṁ devānaṁ saddaṁ sutvā sudassā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

sudassānaṁ devānaṁ saddaṁ sutvā sudassī devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

sudassīnaṁ devānaṁ saddaṁ sutvā akiṇiṭṭhakā devā saddam-anussāvesuṁ:

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmin”-ti.

 

iti ha tena khaṇena tena muhuttena, yāva brahmalokā saddo abbhuggañchi, ayañ-ca dasasahassī PPV2: -sahassi. lokadhātu saṅkampi, sampakampi, sampavedhi, appamāṇo ca uḷāro obhāso loke pātur-ahosi, atikkamma devānaṁ devānubhāvan-ti. atha kho bhagavā udānaṁ udānesi:

“aññāsi vata bho koṇḍañño,
aññāsi vata bho koṇḍañño” ti.

iti hidaṁ āyasmato koṇḍaññassa aññā koṇḍañño tveva nāmaṁ ahosī ti.