25. Kasībhāradvājasuttaṁ
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā magadhesu viharati dakkhiṇāgirismiṁ ekanālāyaṁ brāhmaṇagāme. tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. atha kho bhagavā pubbanhasamayaṁ nivāsetvā, pattacīvaram-ādāya, yena kasībhāradvājassa brāhmaṇassa kammanto tenupasaṅkami. CBhp: omit
“ahaṁ kho samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi. tvam-pi samaṇa kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū” ti.
“aham-pi kho brāhmaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī” ti.
“na kho pana mayaṁ passāma bhoto gotamassa yugaṁ vā naṅgalaṁ vā phālaṁ vā pācanaṁ vā balivadde vā.”
atha ca pana bhavaṁ gotamo evam-āha: “aham-pi kho brāhmaṇa kasāmi ca vapāmi ca,
kasitvā ca vapitvā ca bhuñjāmī” ti.
atha kho kasībhāradvājo brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
“kassako paṭijānāsi ~ na ca passāma te kasiṁ. Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated.
kasiṁ no pucchito brūhi ~ yathā jānemu te kasiṁ.” PPV, PPV2:
“saddhā bījaṁ, tapo vuṭṭhi, ~ paññā me yuganaṅgalaṁ,
hiri īsā, mano yottaṁ, ~ sati me phālapācanaṁ. [2]
kāyagutto, vacīgutto, ~ āhāre udare yato,
saccaṁ karomi niddānaṁ, ~ soraccaṁ me pamocanaṁ. [3]
viriyaṁ me dhuradhorayhaṁ, ~ yogakkhemādhivāhanaṁ -
gacchati anivattantaṁ ~ yattha gantvā na socati. Metre: we need to read
evam-esā kasī kaṭṭhā ~ sā hoti amatapphalā,
etaṁ kasiṁ kasitvāna ~ sabbadukkhā pamuccatī” ti. [5]
atha kho kasībhāradvājo brāhmaṇo mahatiyā kaṁsapātiyā pāyāsaṁ vaḍḍhetvā bhagavato upanāmesi: “bhuñjatu bhavaṁ gotamo pāyāsaṁ, kassako bhavaṁ, yaṁ hi bhavaṁ gotamo PPV2:
“gāthābhigītaṁ me abhojaneyyaṁ, CBhp:
sampassataṁ brāhmaṇa nesa dhammo,
gāthābhigītaṁ panudanti buddhā,
dhamme satī brāhmaṇa vutti-r-esā. [6]
aññena ca kevalinaṁ PPV:
khīṇāsavaṁ kukkuccavūpasantaṁ,
annena pānena upaṭṭhahassu,
khettaṁ hi taṁ puññapekhassa hotī” ti. [7]
“atha kassa cāhaṁ bho gotama imaṁ pāyāsaṁ dammī?” ti
“na khvāhaṁ taṁCBhp:
atha kho kasībhāradvājo brāhmaṇo taṁ pāyāsaṁ appāṇake udake opilāpesi. atha kho so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati, seyyathā pi nāma phālo divasasantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati, evam-eva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.
atha kho kasībhāradvājo brāhmaṇo, saṁviggo, lomahaṭṭhajāto, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā, bhagavantaṁ etad-avoca:
“abhikkantaṁ bho gotama! abhikkantaṁ bho gotama! seyyathā pi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī ti,
evam-evaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañ-ca bhikkhusaṅghañ-ca. labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ upasampadan” ti.
alattha kho kasībhāradvājo brāhmaṇo bhagavato santike pabbajjaṁ, alattha upasampadaṁ. acirūpasampanno kho panāyasmā bhāradvājo, eko, vūpakaṭṭho, appamatto, ātāpī, pahitatto viharanto, na cirasseva yassatthāya kulaputtā
sammad-eva agārasmā anagāriyaṁ pabbajanti, tad-anuttaraṁ brahmacariyapariyosānaṁ, diṭṭheva dhamme sayaṁ abhiññā, sacchikatvā, upasampajja vihāsi.
khīṇā jāti
vusitaṁ brahmacariyaṁ
kataṁ karaṇīyaṁ
nāparaṁ itthattāyāti abbhaññāsi.
aññataro ca kho panāyasmā bhāradvājo arahataṁ ahosī ti.