26. Parābhavasuttaṁ
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekam-antaṁ aṭṭhāsi. ekam-antaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
“parābhavantaṁ purisaṁ ~ mayaṁ pucchāma gotamaṁ - Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated.
bhagavantaṁ puṭṭham-āgamma, ~ kiṁ parābhavato mukhaṁ?” [1]
“suvijāno bhavaṁ hoti, ~ suvijāno parābhavo,
dhammakāmo bhavaṁ hoti, ~ dhammadessī parābhavo.” [2]
“iti hetaṁ vijānāma, ~ paṭhamo so parābhavo.
dutiyaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [3]
“asantassa piyā honti, ~ sante na kurute piyaṁ,
asataṁ dhammaṁ roceti, ~ taṁ parābhavato mukhaṁ.” Metre: the opening of this variation is faulty, we could read
“iti hetaṁ vijānāma, ~ dutiyo so parābhavo.
tatiyaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [5]
“niddāsīlī sabhāsīlī, ~ anuṭṭhātā ca yo naro,
alaso kodhapaññāṇo, ~ taṁ parābhavato mukhaṁ.” [6]
“iti hetaṁ vijānāma, ~ tatiyo so parābhavo.
catutthaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [7]
“yo mātaraṁ vā pitaraṁ vā ~ jiṇṇakaṁ gatayobbanaṁ,
pahusanto CBhp, PPV2:
“iti hetaṁ vijānāma, ~ catuttho so parābhavo.
pañcamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [9]
“yo brāhmaṇaṁ vā samaṇaṁ vā, ~ aññaṁ vā pi vaṇibbakaṁ
musāvādena vañceti, ~ taṁ parābhavato mukhaṁ.” [10]
“iti hetaṁ vijānāma, ~ pañcamo so parābhavo.
chaṭṭhamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [11]
“pahūtavitto puriso, ~ sahirañño sabhojano,
eko bhuñjati sādūni, ~ taṁ parābhavato mukhaṁ.” [12]
“iti hetaṁ vijānāma, ~ chaṭṭhamo so parābhavo.
sattamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [13]
jātitthaddho dhanatthaddho, ~ gottatthaddho ca yo naro,
sañ-ñātiṁ atimaññeti, ~ taṁ parābhavato mukhaṁ.” [14]
“iti hetaṁ vijānāma, ~ sattamo so parābhavo.
aṭṭhamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [15]
“itthidhutto, surādhutto, ~ akkhadhutto ca yo naro,
laddhaṁ laddhaṁ vināseti, ~ taṁ parābhavato mukhaṁ.” [16]
“iti hetaṁ vijānāma, ~ aṭṭhamo so parābhavo.
navamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [17]
“sehi dārehi CBhp:
dissati paradāresu, ~ taṁ parābhavato mukhaṁ.” Metre: we need to read
“iti hetaṁ vijānāma, ~ navamo so parābhavo.
dasamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [19]
“atītayobbano poso, ~ āneti timbarutthaniṁ,
tassā issā na supati, ~ taṁ parābhavato mukhaṁ.” [20]
“iti hetaṁ vijānāma, ~ dasamo so parābhavo.
ekādasamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” Metre: this line is hypermetric by 2 syllables (also in vs.23 line b below), this is because of the difficulty of fitting successive numbers to the metre. [21]
“itthisoṇḍiṁ vikiraṇiṁ, ~ purisaṁ vā pi tādisaṁ,
issariyasmiṁ ṭhāpāpeti, MPP:
“iti hetaṁ vijānāma, ~ ekādasamo so parābhavo.
dvādasamaṁ bhagavā brūhi, ~ kiṁ parābhavato mukhaṁ?” [23]
“appabhogo mahātaṇho, ~ khattiye jāyate kule,
so ca PPV:
ete parābhave loke ~ paṇḍito samavekkhiya,
ariyo dassanasampanno, ~ sa lokaṁ bhajate sivan” ti. [25]