27. Vasalasuttaṁ PPV:
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. atha kho bhagavā pubbanhasamayaṁ nivāsetvā, pattacīvaram-ādāya sāvatthiyaṁ piṇḍāya pāvisi.
tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. PPV:
evaṁ vutte bhagavā aggikabhāradvājaṁ brāhmaṇaṁ etad-avoca: “jānāsi pana tvaṁ brāhmaṇa vasalaṁ vā vasalakaraṇe vā dhamme?” ti
“na khvāhaṁ bho gotama jānāmi, vasalaṁ vā vasalakaraṇe vā dhamme. sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathāhaṁ jāneyyaṁ vasalaṁ vā vasalakaraṇe vā dhamme” ti.
“tena hi brāhmaṇa suṇāhi, sādhukaṁ manasikarohi bhāsissāmī” ti.
“evaṁ bho,” ti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi, bhagavā etad-avoca:
“kodhano upanāhī ca, ~ pāpamakkhī ca yo naro, Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated.
vipannadiṭṭhi māyāvī, ~ taṁ jaññā vasalo iti. [1]
ekajaṁ vā dvijaṁ vā pi ~ yodha pāṇāni hiṁsati,
yassa pāṇe dayā natthi, ~ taṁ jaññā vasalo iti. [2]
yo hanti parirundhati ~ gāmāni nigamāni ca,
niggāhako samaññāto, ~ taṁ jaññā vasalo iti. [3]
gāme vā yadi vāraññe, ~ yaṁ paresaṁ mamāyitaṁ,
theyyā adinnaṁ ādiyati, CBhp:
yo have iṇam-ādāya, ~ cujjamāno palāyati,
“na hi te iṇam-atthī” ti, ~ taṁ jaññā vasalo iti. [5]
yo ve kiñcikkhakamyatā, ~ panthasmiṁ vajataṁ janaṁ,
hantvā kiñcikkham-ādeti, ~ taṁ jaññā vasalo iti. [6]
yo attahetu parahetu ~ dhanahetu ca yo naro,
sakkhipuṭṭho musā brūti, ~ taṁ jaññā vasalo iti. [7]
yo ñātīnaṁ sakhānaṁ vā ~ dāresu patidissati,
sahasā sampiyena vā, ~ taṁ jaññā vasalo iti. [8]
yo mātaraṁ vā pitaraṁ vā ~ jiṇṇakaṁ gatayobbanaṁ,
pahusanto CBhp, PPV2:
yo mātaraṁ vā pitaraṁ vā, ~ bhātaraṁ CBhp:
hanti roseti vācāya, ~ taṁ jaññā vasalo iti. [10]
yo atthaṁ pucchito santo, ~ anattham-anusāsati,
paṭicchannena manteti, ~ taṁ jaññā vasalo iti. [11]
yo katvā pāpakaṁ kammaṁ, ~ “mā maṁ jaññā” ti icchati,
yo paṭicchannakammanto, ~ taṁ jaññā vasalo iti. [12]
yo ve parakulaṁ gantvā, ~ bhutvāna sucibhojanaṁ,
āgataṁ na paṭipūjeti, ~ taṁ jaññā vasalo iti. [13]
yo brāhmaṇaṁ vā samaṇaṁ vā, ~ aññaṁ vā pi vaṇibbakaṁ
musāvādena vañceti, ~ taṁ jaññā vasalo iti. [14]
yo brāhmaṇaṁ vā samaṇaṁ vā, ~ bhattakāle upaṭṭhite,
roseti vācā na ca deti, ~ taṁ jaññā vasalo iti. [15]
asataṁ yodha pabrūti, ~ mohena paḷiguṇṭhito,
kiñcikkhaṁ nijigiṁsāno, ~ taṁ jaññā vasalo iti. [16]
yo cattānaṁ samukkaṁse, ~ parañ-ca-m-avajānati,
nihīno sena mānena, ~ taṁ jaññā vasalo iti. [17]
rosako, kadariyo ca ~ pāpiccho, maccharī, saṭho,
ahiriko, anottāpī, PPV2:
yo buddhaṁ paribhāsati, ~ atha vā tassa sāvakaṁ,
paribbājaṁ gahaṭṭhaṁ vā, ~ taṁ jaññā vasalo iti. [19]
yo ve anarahā santo ~ arahaṁ paṭijānati,
coro sabrahmake loke, ~ esa kho vasalādhamo.
ete kho vasalā vuttā, ~ mayā vo ye pakāsitā. [20]
na jaccā vasalo hoti, ~ na jaccā hoti brāhmaṇo,
kammanā vasalo hoti ~ kammanā hoti brāhmaṇo. [21]
tad-aminā pi jānātha, PPV2:
caṇḍālaputto sopāko ~ mātaṅgo iti vissuto. [22]
so yasaṁ paramaṁ patto, ~ mātaṅgoyaṁ sudullabhaṁ,
āgañchuṁ tassupaṭṭhānaṁ ~ khattiyā brāhmaṇā bahū. [23]
so devayānam-āruyha, ~ virajaṁ so mahāpathaṁ,
kāmarāgaṁ virājetvā, ~ brahmalokūpago ahu.
na naṁ jāti nivāresi ~ brahmalokūpapattiyā. [24]
ajjhāyakakule jātā, ~ brāhmaṇā mantabandhuno,
te ca pāpesu kammesu ~ abhiṇham-upadissare. [25]
diṭṭheva dhamme gārayhā ~ samparāye ca duggatiṁ. CBhp:
na te jāti nivāreti ~ duggaccā garahāya vā. [26]
na jaccā vasalo hoti, ~ na jaccā hoti brāhmaṇo,
kammanā vasalo hoti ~ kammanā hoti brāhmaṇo” ti. [27]
evaṁ vutte aggikabhāradvājo brāhmaṇo bhagavantaṁ etad-avoca:
“abhikkantaṁ bho gotama! abhikkantaṁ bho gotama! seyyathā pi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī ti,
evam-evaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. CBhp: