28: Saccavibhaṅgasuttaṁ



right click to download mp3

 

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye. tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo!” ti, “bhadante!” ti te bhikkhū bhagavato paccassosuṁ, bhagavā etad-avoca:

“tathāgatena bhikkhave arahatā sammāsambuddhena, bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ, appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

yad-idaṁ catunnaṁ ariyasaccānaṁ ācikkhanā, desanā, paññāpanā, PPV, PPV2: paññapanā, and so throughout. paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ. katamesaṁ catunnaṁ?

dukkhassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhasamudayassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhanirodhassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhanirodhagāminiyā paṭipadāya CBhp, MPP, PPV2: -gāminīpaṭipadā, similarly below. ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

“tathāgatena bhikkhave arahatā sammāsambuddhena, bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ, appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

yad-idaṁ imesaṁ catunnaṁ ariyasaccānaṁ ācikkhanā, desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

sevetha bhikkhave sāriputtamoggallāne, bhajatha bhikkhave sāriputtamoggallāne,
paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṁ. seyyathā pi bhikkhave janettī evaṁ sāriputto, seyyathā pi jātassa āpādetā evaṁ moggallāno; sāriputto bhikkhave sotāpattiphale vineti, moggallāno uttamatthe vineti.sāriputto bhikkhave pahoti
cattāri ariyasaccāni vitthārena ācikkhituṁ desetuṁ paññāpetuṁ PPV, PPV2: paññapetuṁ. paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātun”-ti.

idam-avoca bhagavā,
idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.

 

tatra kho āyasmā sāriputto acirapakkantassa bhagavato, bhikkhū āmantesi: “āvuso bhikkhavo!” ti. “āvuso!” ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ, āyasmā sāriputto etad-avoca:

“tathāgatena āvuso arahatā sammāsambuddhena,
bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

yad-idaṁ catunnaṁ ariyasaccānaṁ ācikkhanā, desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ. katamesaṁ catunnaṁ?

dukkhassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhasamudayassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhanirodhassa ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā,
desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkammaṁ.

 

katamañ-cāvuso dukkhaṁ ariyasaccaṁ?

jāti pi dukkhā
jarā pi dukkhā
vyādhi pi dukkho CBhp: omits this line.
maraṇam-pi dukkhaṁ
sokaparidevadukkhadomanassupāyāsā pi dukkhā MPP, PPV: -upāyāsā dukkhā.
yam-picchaṁ na labhati tam-pi dukkhaṁ PPV2 omits this line.
saṅkhittena pañcupādānakkhandhā dukkhā.

 

katamā cāvuso jāti?

yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye
jāti, sañjāti, okkanti, abhinibbatti; CBhp: abhinibbanti.
khandhānaṁ pātubhāvo, āyatanānaṁ paṭilābho:

ayaṁ vuccatāvuso jāti.

 

katamā cāvuso jarā?

yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye
jarā, jīraṇatā, khaṇḍiccaṁ, pāliccaṁ, valittacatā
āyuno saṁhāni, indriyānaṁ paripāko:

ayaṁ vuccatāvuso jarā.

 

katamañ-cāvuso maraṇaṁ?

CBhp: yaṁ. tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā
cuti, cavanatā, bhedo, antaradhānaṁ, maccu, maraṇaṁ, kālakiriyā
khandhānaṁ bhedo, kalebarassa nikkhepo:

idaṁ vuccatāvuso maraṇaṁ.

 

katamo cāvuso soko?

yo kho āvuso aññataraññatarena vyasanena samannāgatassa,
aññataraññatarena dukkhadhammena phuṭṭhassa,
soko, socanā, socitattaṁ, antosoko, antoparisoko:

ayaṁ vuccatāvuso soko.

 

katamo cāvuso paridevo?

yo kho āvuso aññataraññatarena vyasanena samannāgatassa,
aññataraññatarena dukkhadhammena phuṭṭhassa,
ādevo, paridevo, ādevanā, paridevanā, ādevitattaṁ, paridevitattaṁ:

ayaṁ vuccatāvuso paridevo.

 

katamañ-cāvuso dukkhaṁ?

yaṁ kho āvuso kāyikaṁ dukkhaṁ, kāyikaṁ asātaṁ, CBhp: asātaṁvedayitaṁ.
kāyasamphassajaṁ dukkhaṁ, asātaṁ vedayitaṁ:

idaṁ vuccatāvuso dukkhaṁ.

 

katamañ-cāvuso domanassaṁ?

yaṁ kho āvuso cetasikaṁ dukkhaṁ, cetasikaṁ asātaṁ, CBhp: asātaṁvediyikaṁ (sic); MPP: cetasikaṁdukkhaṁ, asātaṁ (i.e. omits second cetasikaṁ): PPV2: cetasikaṁ dukkhaṁ, asātaṁ manosamphassajaṁ (i.e. omits second cetasikaṁ & vediyataṁ)!
vedayitaṁ manosamphassajaṁ dukkhaṁ, asātaṁ vedayitaṁ:

idaṁ vuccatāvuso domanassaṁ.

 

katamo cāvuso upāyāso?

yo kho āvuso aññataraññatarena vyasanena samannāgatassa,
aññataraññatarena dukkhadhammena phuṭṭhassa,
āyāso, upāyāso, āyāsitattaṁ, upāyāsitattaṁ:

ayaṁ vuccatāvuso upāyāso.

 

katamañ-cāvuso yam-picchaṁ na labhati tam-pi dukkhaṁ?

jātidhammānaṁ āvuso sattānaṁ evaṁ icchā uppajjati:
“aho vata mayaṁ na jātidhammā assāma,
na ca vata no jāti āgaccheyyā!” ti
na kho panetaṁ icchāya pattabbaṁ:

idaṁ pi yam-picchaṁ na labhati tam-pi dukkhaṁ.

 

jarādhammānaṁ āvuso sattānaṁ evaṁ icchā uppajjati:

“aho vata mayaṁ na jarādhammā assāma,
na ca vata no jarā āgaccheyyā!” ti
na kho panetaṁ icchāya pattabbaṁ:

idaṁ pi yam-picchaṁ na labhati tam-pi dukkhaṁ.

 

vyādhidhammānaṁ āvuso sattānaṁ evaṁ icchā uppajjati:

“aho vata mayaṁ na vyādhidhammā assāma,
na ca vata no vyādhi āgaccheyyā!” ti
na kho panetaṁ icchāya pattabbaṁ:

idaṁ pi yam-picchaṁ na labhati tam-pi dukkhaṁ.

 

maraṇadhammānaṁ āvuso sattānaṁ evaṁ icchā uppajjati:

“aho vata mayaṁ na maraṇadhammā assāma,
na ca vata no maraṇaṁ āgaccheyyā!” ti
na kho panetaṁ icchāya pattabbaṁ:

idaṁ pi yam-picchaṁ na labhati tam-pi dukkhaṁ.

 

sokaparidevadukkhadomanassupāyāsadhammānaṁ

āvuso sattānaṁ evaṁ icchā uppajjati:

“aho vata mayaṁ na sokaparidevadukkha-
domanassupāyāsadhammā assāma,
na ca vata no sokaparidevadukkha-
domanassupāyāsa āgaccheyyun!”-ti.
na kho panetaṁ icchāya pattabbaṁ:

idaṁ pi yam-picchaṁ na labhati tam-pi dukkhaṁ.

 

katamā CBhp: katame. cāvuso saṅkhittena pañcupādānakkhandhā dukkhā? seyyathīdaṁ:

rūpūpādānakkhandho
vedanūpādānakkhandho
saññūpādānakkhandho
saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho.

ime vuccantāvuso saṅkhittena pañcupādānakkhandhā dukkhā.

idaṁ vuccatāvuso dukkhaṁ ariyasaccaṁ.

 

katamañ-cāvuso, dukkhasamudayaṁ PPV: dukkhasamudayo, here and below. ariyasaccaṁ?

yā yaṁ taṇhā ponobhavikā, nandirāgasahagatā, tatratatrābhinandinī, seyyathīdaṁ:

kāmataṇhā
bhavataṇhā
vibhavataṇhā.

idaṁ vuccatāvuso dukkhasamudayaṁ ariyasaccaṁ.

 

katamañ-cāvuso dukkhanirodhaṁ PPV: dukkhanirodho, here and below. ariyasaccaṁ?

yo tassā yeva taṇhāya asesavirāganirodho -
cāgo, paṭinissaggo, mutti, anālayo.

idaṁ vuccatāvuso dukkhanirodhaṁ ariyasaccaṁ.

 

katamañ-cāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṁ?

ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ:

 

1. sammādiṭṭhi
2. sammāsaṅkappo
3. sammāvācā
4. sammākammanto
5. sammā-ājīvo
6. sammāvāyāmo
7. sammāsati
8. sammāsamādhi.

 

katamā cāvuso sammādiṭṭhi?

yaṁ kho āvuso dukkhe ñāṇaṁ
dukkhasamudaye ñāṇaṁ
dukkhanirodhe ñāṇaṁ
dukkhanirodhagāminiyā paṭipadāya CBhp: -gāminīpaṭipadāya. ñāṇaṁ.
ayaṁ vuccatāvuso sammādiṭṭhi.

 

katamo cāvuso sammāsaṅkappo?

nekkhammasaṅkappo
avyāpādasaṅkappo
avihiṁsāsaṅkappo.

ayaṁ vuccatāvuso sammāsaṅkappo.

 

katamā cāvuso sammāvācā?

musāvādā veramaṇī
pisuṇāvācā CBhp: pisuṇāyavācāya. veramaṇī
pharusāvācā CBhp: pharusāyavācāya. veramaṇī
samphappalāpā veramaṇī.

ayaṁ vuccatāvuso sammāvācā.

 

katamo cāvuso sammākammanto?

pāṇātipātā veramaṇī
adinnādānā veramaṇī
kāmesu micchācārā veramaṇī.

ayaṁ vuccatāvuso sammākammanto.

 

katamo cāvuso sammā-ājīvo?

idhāvuso ariyasāvako micchā-ājīvaṁ pahāya,
sammā-ājīvena jīvikaṁ kappeti.

ayaṁ vuccatāvuso sammā-ājīvo.

 

katamo cāvuso sammāvāyāmo?

idhāvuso bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti, vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti, vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti, vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā, asammosāya, bhiyyobhāvāya, PPV, PPV2: bhīyyobhāvāya. vepullāya, bhāvanāya, pāripūriyā CBhp, PPV2: pāripuriyā. chandaṁ janeti, vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

ayaṁ vuccatāvuso sammāvāyāmo.

 

katamā cāvuso sammāsati?

idhāvuso bhikkhu kāye kāyānupassī viharati,
ātāpī, sampajāno, satimā, vineyya loke abhijjhādomanassaṁ.

vedanāsu vedanānupassī viharati,
ātāpī, sampajāno, satimā, vineyya loke abhijjhādomanassaṁ.

citte cittānupassī viharati,
ātāpī, sampajāno, satimā, vineyya loke abhijjhādomanassaṁ.

dhammesu dhammānupassī viharati,
ātāpī, sampajāno, satimā, vineyya loke abhijjhādomanassaṁ.

ayaṁ vuccatāvuso sammāsati.

 

katamo CBhp: katamā. cāvuso sammāsamādhi?

idhāvuso bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati.

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ, cetaso ekodibhāvaṁ, avitakkaṁ, avicāraṁ, samādhijaṁ pītisukhaṁ, dutiyaṁ jhānaṁ upasampajja viharati.

pītiyā ca virāgā upekkhako PPV: upekkho; CBhp: upekhako. ca viharati, sato ca sampajāno, sukhaṁ ca kāyena paṭisaṁvedeti, yan-taṁ ariyā ācikkhanti: “upekkhako CBhp: upekhako. satimā sukhavihārī” ti, tatiyaṁ jhānaṁ upasampajja viharati.

sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ, asukhaṁ, upekkhā PPV: upekhā.-satipārisuddhiṁ catutthaṁ jhānaṁ PPV2: catutthajjhānaṁ. upasampajja viharati.

ayaṁ vuccatāvuso sammāsamādhi.

idaṁ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

 

tathāgatena bhikkhave arahatā sammāsambuddhena,
bārāṇasiyaṁ isipatane migadāye,
anuttaraṁ dhammacakkaṁ pavattitaṁ,
appativattiyaṁ samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. PPV2: lokasmin-ti.

yad-idaṁ imesaṁ catunnaṁ ariyasaccānaṁ ācikkhanā, desanā, paññāpanā, paṭṭhapanā, vivaraṇā, vibhajanā, uttānīkamman”-ti.

 

idam-avoc' MPP, PPV: idam-avoca. āyasmā sāriputto,
attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandun-ti.

Niṭṭhitāni Atirekāni Sattasuttāni Mpp, PPV, CBhp omit this end-title.