Tatiyakabhāṇavāraṁ
29: Āṭānāṭiyasuttaṁ (1)
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. atha kho cattāro mahārājā, MPP, PPV:
te pi kho yakkhā, app-ekacce bhagavantaṁ abhivādetvā ekam-antaṁ nisīdiṁsu. app-ekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā, ekam-antaṁ nisīdiṁsu. app-ekacce yena bhagavā tenañjaliṁ paṇāmetvā, ekam-antaṁ nisīdiṁsu. app-ekacce nāmagottaṁ sāvetvā, ekam-antaṁ nisīdiṁsu. app-ekacce tuṇhībhūtā ekam-antaṁ nisīdiṁsu. ekam-antaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etad-avoca:
“santi hi bhante uḷārā yakkhā bhagavato appasannā,
santi hi bhante uḷārā yakkhā bhagavato pasannā,
santi hi bhante majjhimā yakkhā bhagavato appasannā,
santi hi bhante majjhimā yakkhā bhagavato pasannā,
santi hi bhante nīcā yakkhā bhagavato appasannā,
santi hi bhante nīcā yakkhā bhagavato pasannā.
yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. taṁ kissa hetu? bhagavā hi bhante
pāṇātipātā veramaṇiyā dhammaṁ deseti,
adinnādānā veramaṇiyā dhammaṁ deseti,
kāmesu micchācārā veramaṇiyā dhammaṁ deseti,
musāvādā veramaṇiyā dhammaṁ deseti, CBhp: omits this line, by mistake
surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṁ deseti.
yebhuyyena kho pana bhante yakkhā
appaṭiviratā yeva pāṇātipātā,
appaṭiviratā adinnādānā,
appaṭiviratā kāmesu micchācārā,
appaṭiviratā musāvādā,
appaṭiviratā surāmerayamajjapamādaṭṭhānā.
tesaṁ taṁ hoti appiyaṁ amanāpaṁ. santi hi bhante bhagavato sāvakā araññe, vanapatthāni pantāni senāsanāni paṭisevanti, appasaddāni, appanigghosāni, vijanavātāni,
manussarāhaseyyakāni, paṭisallānasāruppāni. tattha santi uḷārā yakkhā nivāsino ye imasmiṁ bhagavato pāvacane appasannā.
tesaṁ pasādāya uggaṇhātu bhante bhagavā “āṭānāṭiyaṁ” rakkhaṁ, bhikkhūnaṁ, bhikkhuṇīnaṁ, upāsakānaṁ, upāsikānaṁ, guttiyā, rakkhāya, avihiṁsāya, phāsuvihārāyā” ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ “āṭānāṭiyaṁ” rakkhaṁ abhāsi:
“vipassissa namatthu, ~ cakkhumantassa sirīmato, Metre: the opening verses of this sutta appear to be in Siloka metre, but are very irregular, with 7 syllabic lines appearing no less than 5 times in the first 5 verses. There are also 3 instances of lines having 9 syllables in this section, at 1b, and at 4a & c. Most of the 7 syllabic lines could be corrected if we read
sikhissa pi namatthu, ~ sabbabhūtānukampino, [1]
vessabhussa namatthu, ~ nahātakassa tapassino,
namatthu kakusandhassa, ~ mārasenāpamaddino, [2]
koṇāgamanassa namatthu, ~ brāhmaṇassa vusīmato,
kassapassa namatthu, ~ vippamuttassa sabbadhi. [3]
aṅgīrasassa namatthu, ~ sakyaputtassa sirīmato,
yo imaṁ dhammam-adesesi, ~ sabbadukkhā panūdanaṁ. [4]
ye cāpi nibbutā loke, ~ yathābhūtaṁ vipassisuṁ,
te janā apisuṇā, CBhp:
hitaṁ devamanussānaṁ, ~ yaṁ namassanti gotamaṁ, Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated.
vijjācaraṇasampannaṁ, ~ mahantaṁ vītasāradaṁ. [6]
yato uggacchatī CBhp:
yassa cuggacchamānassa, ~ saṁvarī pi nirujjhati, [7]
yassa cuggate suriye, ~ divaso ti pavuccati, Metre: we have to count the sarabhatti vowel in
rahado pi tattha gambhīro, ~ samuddo saritodako, [8]
evaṁ naṁ tattha jānanti ~ samuddo saritodako,
ito sā purimā disā, ~ iti naṁ ācikkhatī CBhp:
yaṁ disaṁ abhipāleti ~ mahārājā yasassi so,
gandhabbānaṁ ādhipati, ~ dhataraṭṭho iti nāma so. [10]
ramatī CBhp, PPV2:
puttā pi tassa bahavo, ~ ekanāmā ti me sutaṁ, [11]
asītiṁ dasa eko ca, ~ indanāmā mahabbalā,
te cāpi buddhaṁ disvāna, ~ buddhaṁ ādiccabandhunaṁ, [12]
dūrato va namassanti, ~ mahantaṁ vītasāradaṁ:
“namo te purisājañña! ~ namo te purisuttama! [13]
kusalena samekkhasi, ~ amanussā pi taṁ vandanti, Metre: the cadence is incorrect, and cannot easily be corrected. This may have something to do with why all editions lay out this verse and the one that follows, both here, and in the repetitions below, as though they were prose.
sutaṁ netaṁ abhiṇhaso, ~ tasmā evaṁ vademase: [14]
“jinaṁ vandatha gotamaṁ?” ~ “jinaṁ vandāma gotamaṁ,
vijjācaraṇasampannaṁ, ~ buddhaṁ vandāma gotamaṁ!”” [15]
yena petā pavuccanti, ~ pisuṇā piṭṭhimaṁsikā,
pāṇātipātino luddā, ~ corā nekatikā janā,
ito sā dakkhiṇā disā, ~ iti naṁ ācikkhatī jano. [16]
yaṁ disaṁ abhipāleti ~ mahārājā yasassi so,
kumbhaṇḍhānaṁ ādhipati, ~ virūḷho iti nāma so. [17]
ramatī naccagītehi, ~ kumbhaṇḍhehi purakkhato,
puttā pi tassa bahavo, ~ ekanāmā ti me sutaṁ, [18]
asītiṁ dasa eko ca, ~ indanāmā mahabbalā,
te cāpi buddhaṁ disvāna, ~ buddhaṁ ādiccabandhunaṁ, [19]
dūrato va namassanti, ~ mahantaṁ vītasāradaṁ:
“namo te purisājañña! ~ namo te purisuttama! [20]
kusalena samekkhasi, ~ amanussā pi taṁ vandanti,
sutaṁ netaṁ abhiṇhaso, ~ tasmā evaṁ vademase: [21]
“jinaṁ vandatha gotamaṁ?” ~ “jinaṁ vandāma gotamaṁ,
vijjācaraṇasampannaṁ, ~ buddhaṁ vandāma gotamaṁ!”” [22]
yattha coggacchati PPV2:
yassa coggacchamānassa ~ divaso pi nirujjhati, [23]
yassa coggate suriye, ~ saṁvarī ti pavuccati,
rahado pi tattha gambhīro, ~ samuddo saritodako, [24]
evaṁ naṁ tattha jānanti ~ samuddo saritodako,
ito sā pacchimā disā, ~ iti naṁ ācikkhatī jano. [25]
yaṁ disaṁ abhipāleti ~ mahārājā yasassi so,
nāgānaṁ ādhipati, ~ virūpakkho iti nāma so. Metre: we could correct the metre here by reading
ramatī naccagītehi, ~ nāgehi purakkhato,
puttā pi tassa bahavo, ~ ekanāmā ti me sutaṁ, [27]
asītiṁ dasa eko ca, ~ indanāmā mahabbalā,
te cāpi buddhaṁ disvāna, ~ buddhaṁ ādiccabandhunaṁ, [28]
dūrato PPV2:
“namo te purisājañña! ~ namo te purisuttama! [29]
kusalena samekkhasi, ~ amanussā pi taṁ vandanti,
sutaṁ netaṁ abhiṇhaso, ~ tasmā evaṁ vademase: [30]
“jinaṁ vandatha gotamaṁ?” ~ “jinaṁ vandāma gotamaṁ,
vijjācaraṇasampannaṁ, ~ buddhaṁ vandāma gotamaṁ!”” PPV, PPV2:
yena uttarakurū rammā, ~ mahāneru sudassano, Metre: the first half of the pādayuga here is 9 syllables. We could count the 4th syllable as resolved, but that would go against the rule of resolution. We probably should read
manussā tattha jāyanti ~ amamā apariggahā. [32]
na te bījaṁ pavapanti, ~ na pi nīyanti naṅgalā,
akaṭṭhapākimaṁ sāliṁ ~ paribhuñjanti mānusā, [33]
akaṇaṁ athusaṁ suddhaṁ, ~ sugandhaṁ taṇḍulapphalaṁ,
tuṇḍikīre pacitvāna, ~ tato bhuñjanti bhojanaṁ. [34]
gāviṁ ekakhuraṁ katvā ~ anuyanti disodisaṁ,
pasuṁ ekakhuraṁ katvā ~ anuyanti disodisaṁ, [35]
itthivāhanaṁ katvā ~ anuyanti disodisaṁ,
purisavāhanaṁ katvā ~ anuyanti disodisaṁ, [36]
kumārivāhanaṁ katvā ~ anuyanti disodisaṁ,
kumāravāhanaṁ katvā ~ anuyanti disodisaṁ. [37]
te yāne abhirūhitvā,
sabbā disā anupariyanti ~ pacārā tassa rājino, Metre: we have a very unusual phenomena here of 2 resolutions in one line. The metre is rather poor in this and the next verse, with the cadence being wrong in the next line; 9 syllables in the second half of the pādayuga in the one that follows; and 2 light syllables in 2nd & 3rd positions in the one that follows that.
hatthiyānaṁ assayānaṁ ~ dibbaṁ yānaṁ upaṭhitaṁ. [38]
pāsādā sivikā ceva ~ mahārājassa yasassino,
tassa ca nagarā ahū, ~ antalikkhe sumāpitā: [39]
āṭānāṭā, kusināṭā, parakusināṭā, nāṭapuriyā, parakusitanāṭā. uttarena kapīvanto, janogham-aparena ca, navanavatiyo, ambara-ambaravatiyo, ālakamandā nāma rājadhāni. kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhāni, tasmā kuvero mahārājā vessavaṇo ti pavuccati. paccesanto pakāsenti: tatolā, tattalā, tatotalā, ojasi, tejasi, tatojasi, sūro, rājā, ariṭṭho, nemi. rahado pi tattha dharaṇī nāma, yato meghā pavassanti, vassā yato patāyanti. sabhā pi tattha bhagalavatī nāma yattha yakkhā payirupāsanti.
tattha niccaphalā rukkhā, ~ nānādijagaṇāyutā,
mayūrakoñcābhirudā, ~ kokilābhi hi vaggubhi, [40]
jīvaṁjīvakasaddettha, ~ atho oṭṭhavacittakā,
kukutthakā kuḷīrakā, ~ vane pokkharasātakā, [41]
sukasāḷikasaddettha, ~ daṇḍamāṇavakāni ca,
sobhati sabbakālaṁ sā ~ kuveranalinī sadā, Metre: we need to read
ito sā uttarā disā, ~ iti naṁ ācikkhatī jano. [42]
yaṁ disaṁ abhipāleti ~ mahārājā yasassi so,
yakkhānaṁ ādhipati, ~ kuvero iti nāma so. Metre: as above with
ramatī naccagītehi, ~ yakkhehi purakkhato,
puttā pi tassa bahavo, ~ ekanāmā ti me sutaṁ, [44]
asītiṁ dasa eko ca, ~ indanāmā mahabbalā,
te cāpi buddhaṁ disvāna, ~ buddhaṁ ādiccabandhunaṁ, [45]
dūrato va namassanti, ~ mahantaṁ vītasāradaṁ:
“namo te purisājañña! ~ namo te purisuttama! [46]
kusalena samekkhasi, ~ amanussā pi taṁ vandanti,
sutaṁ netaṁ abhiṇhaso, ~ tasmā evaṁ vademase: [47]
“jinaṁ vandatha gotamaṁ?” ~ “jinaṁ vandāma gotamaṁ,
vijjācaraṇasampannaṁ, ~ buddhaṁ vandāma gotaman!””-ti [48]
ayaṁ kho sā mārisa “āṭānāṭiyā” rakkhā, bhikkhūnaṁ, bhikkhuṇīnaṁ, upāsakānaṁ, upāsikānaṁ, guttiyā, rakkhāya, avihiṁsāya, phāsuvihārāyā ti. yassa kassaci mārisa - bhikkhussa vā bhikkhuṇiyā vā upāsakassa vā upāsikāya vā - ayaṁ “āṭānāṭiyā” rakkhā suggahitā, PPV2:
yakkho vā yakkhiṇī vā yakkhapotako vā
yakkhapotikā vā yakkhamahāmatto vā
yakkhapārisajjo vā yakkhapacāro vā
gandhabbo vā gandhabbī vā gandhabbapotako vā
gandhabbapotikā vā gandhabbamahāmatto vā
gandhabbapārisajjo vā gandhabbapacāro vā
kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā
kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā
nāgo vā nāginī vā nāgapotako vā
nāgapotikā vā nāgamahāmatto vā
nāgapārisajjo vā nāgapacāro vā -
paduṭṭhacitto gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, na me so mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. na me so mārisa amanusso labheyya ālakamandāya rājadhāniyā vatthuṁ vā vāsaṁ vā. na me so mārisa amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. api-ssu naṁ mārisa amanussā anavayham-pi naṁ kareyyuṁ avivayhaṁ. api-ssu naṁ mārisa amanussā attāhi pi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. api-ssu naṁ mārisa amanussā rittam-pi pattaṁ sīse nikkujjeyyuṁ. api-ssu naṁ mārisa amanussā sattadhā pissa muddhaṁ phāleyyuṁ. santi hi mārisa amanussā caṇḍā, ruddā, rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti, te kho te mārisa amanussā mahārājānaṁ avaruddhā nāma vuccanti. seyyathā pi mārisa rañño māgadhassa vijite corā, te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti,
te kho te mārisa mahācorā, rañño māgadhassa avaruddhā nāma vuccanti.
evam-eva kho mārisa santi hi amanussā caṇḍā, ruddā, rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti, te kho te mārisa amanussā mahārājānaṁ avaruddhā nāma vuccanti. yo hi koci mārisa amanusso -
yakkho vā yakkhiṇī vā yakkhapotako vā
yakkhapotikā vā yakkhamahāmatto vā
yakkhapārisajjo vā yakkhapacāro vā
gandhabbo vā gandhabbī vā gandhabbapotako vā
gandhabbapotikā vā gandhabbamahāmatto vā
gandhabbapārisajjo vā gandhabbapacāro vā
kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā
kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā
nāgo vā nāginī vā nāgapotako vā
nāgapotikā vā nāgamahāmatto vā
nāgapārisajjo vā nāgapacāro vā -
paduṭṭhacitto bhikkhuṁ vā bhikkhuṇiṁ vā upāsakaṁ vā upāsikaṁ vā, gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ, ujjhāpetabbaṁ, vikkanditabbaṁ, viravitabbaṁ:
“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati,
ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti,
ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati,
ayaṁ yakkho na muñcatī” ti.
katamesaṁ yakkhānaṁ, mahāyakkhānaṁ, senāpatīnaṁ mahāsenāpatīnaṁ?
indo, somo, varuṇo ca, ~ bhāradvājo, pajāpatī,
candano, kāmaseṭṭho ca, ~ kinnughaṇḍu, nighaṇḍu ca,
panādo, opamañño ca, ~ devasūto ca mātalī. [49]
cittaseno ca gandhabbo, ~ nalo rājā janesabho,
sātāgiro, hemavato, ~ puṇṇako, karatiyo, guḷo, [50]
sīvako, mucalindo ca, ~ vessāmitto, yugandharo,
gopālo, CBhp:
pañcālacaṇḍo ālavako ~ pajjuno sumano sumukho dadhīmukho, Metre: the reconstuction of the pādayuga offered here is only a suggestion. It should be noted that the tavipula is very rare.
maṇi, māṇi, caro, dīgho, ~ atho serissako saha - [52]
imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ, ujjhāpetabbaṁ, vikkanditabbaṁ, viravitabbaṁ:
“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati,
ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti,
ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati,
ayaṁ yakkho na muñcatī” ti.
ayaṁ kho sā mārisa “āṭānāṭiyā” rakkhā, bhikkhūnaṁ, bhikkhuṇīnaṁ, upāsakānaṁ, upāsikānaṁ, guttiyā, rakkhāya, avihiṁsāya, phāsuvihārāyā ti. handa ca dāni mayaṁ mārisa gacchāma, bahukiccā mayaṁ bahukaraṇīyā” ti.
“yassa dāni tumhe mahārājāno kālaṁ maññathā” ti.
atha kho cattāro mahārājā CBhp:
Tatiyakabhāṇavāraṁ niṭṭhitaṁ MPP, CBhp, PPV2 omit