Karaṇīyamettasuttaṁ

 

karaṇīyam-atthakusalena,
yan-taṁ santaṁ padaṁ abhisamecca:
sakko ujū ca sūjū ca,
suvaco cassa mudu anatimānī,

santussako ca subharo ca,
appakicco ca sallahukavutti,
santindriyo ca nipako ca,
appagabbho kulesu ananugiddho,

na ca khuddaṁ samācare kiñci
yena viññū pare upavadeyyuṁ.
“sukhino vā khemino hontu,
sabbe sattā bhavantu sukhitattā!

ye keci pāṇabhūtatthi -
tasā vā thāvarā vā anavasesā,
dīghā vā ye mahantā vā,
majjhimā rassakāṇukathūlā,

diṭṭhā vā ye ca addiṭṭhā,
ye ca dūre vasanti avidūre,
bhūtā vā sambhavesī vā -
sabbe sattā bhavantu sukhitattā!”

na paro paraṁ nikubbetha,
nātimaññetha katthaci naṁ kañci,
byārosanā paṭighasaññā
nāññam-aññassa dukkham-iccheyya.

mātā yathā niyaṁ puttaṁ
āyusā ekaputtam-anurakkhe,
evam-pi sabbabhūtesu
mānasaṁ bhāvaye aparimāṇaṁ,

mettañ-ca sabbalokasmiṁ
mānasaṁ bhāvaye aparimāṇaṁ,
uddhaṁ adho ca tiriyañ-ca,
asambādhaṁ averaṁ asapattaṁ.

tiṭṭhaṁ caraṁ nisinno vā,
sayāno vā yāvatassa vigatamiddho,
etaṁ satiṁ adhiṭṭheyya,
brahmam-etaṁ vihāraṁ idha-m-āhu.

diṭṭhiñ-ca anupagamma sīlavā,
dassanena sampanno,
kāmesu vineyya gedhaṁ,
na hi jātu gabbhaseyyaṁ puna-r-etī ti.

 

etena saccavajjena sotthi te hotu sabbadā!
etena saccavajjena hotu te jayamaṅgalaṁ!
etena saccavajjena sabbarogo vinassatu!