Mahāmaṅgalasuttaṁ

 

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekam-antaṁ aṭṭhāsi. ekam-antaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:

“bahū devā manussā ca
maṅgalāni acintayuṁ
ākaṅkhamānā sotthānaṁ:
brūhi maṅgalam-uttamaṁ.”

“asevanā ca bālānaṁ,
paṇḍitānañ-ca sevanā
pūjā ca pūjanīyānaṁ:
etaṁ maṅgalam-uttamaṁ.

paṭirūpadesavāso ca,
pubbe ca katapuññatā
attasammāpaṇidhi ca:
etaṁ maṅgalam-uttamaṁ.

bāhusaccañ-ca sippañ-ca,
vinayo ca susikkhito,
subhāsitā ca yā vācā:
etaṁ maṅgalam-uttamaṁ.

mātāpitu-upaṭṭhānaṁ,
puttadārassa saṅgaho,
anākulā ca kammantā:
etaṁ maṅgalam-uttamaṁ.

dānañ-ca dhammacariyā ca,
ñātakānañ-ca saṅgaho,
anavajjāni kammāni:
etaṁ maṅgalam-uttamaṁ.

ārati virati pāpā,
majjapānā ca saññamo,
appamādo ca dhammesu:
etaṁ maṅgalam-uttamaṁ.

gāravo ca nivāto ca,
santuṭṭhī ca kataññutā,
kālena dhammasavaṇaṁ:
etaṁ maṅgalam-uttamaṁ.

khantī ca sovacassatā,
samaṇānañ-ca dassanaṁ,
kālena dhammasākacchā:
etaṁ maṅgalam-uttamaṁ.

tapo ca brahmacariyañ-ca,
ariyasaccānadassanaṁ,
nibbānasacchikiriyā ca:
etaṁ maṅgalam-uttamaṁ.

phuṭṭhassa lokadhammehi,
cittaṁ yassa na kampati,
asokaṁ virajaṁ khemaṁ:
etaṁ maṅgalam-uttamaṁ.

etādisāni katvāna,
sabbattha-m-aparājitā,
sabbattha sotthiṁ gacchanti:
taṁ tesaṁ maṅgalam-uttaman”-ti.

 

etena saccavajjena sotthi te hotu sabbadā!
etena saccavajjena hotu te jayamaṅgalaṁ!
etena saccavajjena sabbarogo vinassatu!