Jinacaritaṁ
The Life of the Victorious Buddha
[Pāsādakathā]
[The Story of the Palaces]
yasmiṁ vicittamaṇimaṇḍitamandirānaṁ
nānāvitānasayanāsanamaṇḍitānaṁ
nisseṇiseṇiputhubhūmikabhūsitānaṁ
tiṇṇaṁ utūnam-anurūpam-alaṅkatānaṁ [136]
Yasmiṁ vicitta-maṇi-maṇḍita-nānā-vitāna-sayana-āsana-maṇḍitānaṁ nisseṇi-seṇi-puthu-bhūmika-bhūsitānaṁ tiṇṇaṁ utūnaṁ anurūpaṁ alaṅkatānaṁ mandirānaṁ;
In that place where there were (three) palaces decorated with variegated jewels, having manifold lodgings with decorated canopies, many-storied, adorned with rows of stairs, decked out and suitable for the three seasons;
siṅgesu raṁsinikarā suramandirānaṁ
siṅgesu raṁsim-apahāsakarā va niccaṁ
ādiccaraṁsi viya paṅkajakānanāni
lokānanambujavanāni vikāsayanti [137]
siṅgesu raṁsi-nikarā Sura-Mandirānaṁ siṅgesu raṁsiṁ niccaṁ apahāsa-karā va, paṅkaja-kānanāni ādicca-raṁsi viya loka-ānana-ambuja-vanāni vikāsayanti;
around the turrets of which were a multitude of rays, which indeed mocked the eternal rays around the turrets of the Palaces of the Suras, (and) as the rays of the sun illumine the lotus-groves, so these (illuminated) the abundant lotus-like There are numerous types of lotus. SED identifies
nānā maṇivicittāhi bhittīhi vanitā sadā
vinā pi dappaṇacchāyaṁ pasādhenti sakaṁ tanuṁ [138]
vanitā sadā nānā maṇi-vicittāhi bhittīhi, dappaṇa-cchāyaṁ vinā pi, sakaṁ tanuṁ pasādhenti;
near the many and variously bejewelled walls, without (needing) a reflection in mirrors, the women continually ornamented their slender bodies;
kelāsanagasaṅkāsaṁ vilocanarasāyanaṁ
sudhālaṅkatapākāraṁ valayaṁ yattha dissate [139]
yattha Kelāsa-Naga-saṅkāsaṁ vilocana-rasa-āyanaṁ sudhā-alaṅkata-pākāraṁ valayaṁ dissate;
where was seen a decorated, whitewashed, rampart enclosure
indanīloruvalayaṁ nānāratanabhūsitaṁ
dissate va sadā yasmiṁ parikhānekapaṅkajā [140]
yasmiṁ nānā-ratana-bhūsitaṁ inda-nīla-uru-valayaṁ va, sadā neka-paṅka-jā parikhā dissate;
wherein were seen moats, which always had countless lotuses, like large sapphire bracelets adorned with many treasures;
patvāna vuddhiṁ vipule manuññe
bhutvāna kāme ca tahiṁ vasanto
gacchaṁ tilokekavilocano so
uyyānakīḷāya mahāpathamhi [141]
tahiṁ so Ti-Loka-Eka-Vilocano vasanto ca, vuddhiṁ patvāna, vipule manuññe kāme bhutvāna, uyyāna-kīḷāya mahā-pathamhi gacchaṁ.
therein the Sole Seer of the Three Worlds lived and, after attaining maturity and enjoying abundantly pleasant sensual pleasures, he went along the main path to play in the garden.