5-8: Sabbanāma-itthiliṅgarūpāni - ā, imā
5-8: Feminine Forms of the (Demonstrative) Pronoun - ā, imā

 

Sabbanāma-itthiliṅgarūpāni imaṁ-saddo vuccante
The forms of the (Demonstrative) Feminine Pronoun
are illustrated with the declineable word imā

 

Abstract:

 

singular:
 
plural:
 
case:
 
ayaṁ imā imāyo nominative - paṭhamā
imaṁ imā imāyo accusative - dutiyā
imāya imāhi imābhi instrumental - tatiyā
assā assāya imāya imassā imissā imissāya āsaṁ imāsaṁ imāsānaṁ dative - catutthī
imāya imāhi imābhi ablative - pañcamī
assā assāya imāya imassā imissā imissāya āsaṁ imesaṁ genitive - chaṭṭhī
assaṁ imayaṁ imissaṁ imissā imesānaṁ imāsu locative - sattamī 

 

Sentences (feminine):

 

Ayaṁ kaññā pana bahuṁ puññaṁ pasavati (nom. sing.)
This girl accumulates abundant merit

 

Imā kaññāyo bahuṁ puññaṁ pasavanti (nom. plur.) Imāyo kaññāyo bahuṁ puññaṁ pasavanti
These girls accumulate abundant merit

 

Imaṁ kaññaṁ puññaṁ kārāpeti Mātā (acc. sing.)
The Mother made this girl do a meritorious deed

 

Imā kaññāyo puññaṁ kārāpeti mātā (acc. plur.)
Imāyo kaññāyo puññaṁ kārāpeti mātā (acc. plur.)
The Mother made these girls do a meritorious deed

 

Imāya kaññāya pana tilāni bhajjīyante (agent. inst. sing.)
The sesame seeds are roasted by this girl

 

Imāhi kaññāhi pana dhaññāni bhajjīyante (agent. inst. plur.)
The corn is roasted by these girls

 

Imāya kaññāya sukhaṁ pāpuṇāti Mātā (inst. sing.)
Because of this girl the Mother attained happiness

 

Imāhi kaññāhi sukhaṁ pāpuṇāti Mātā (inst. plur.)
Because of these girls the Mother attained happiness

 

Assā kaññāya ābharaṇaṁ deti sāmi (dat. sing.)
Assāya kaññāya ābharaṇaṁ deti sāmi
Imāya kaññāya ābharaṇaṁ deti sāmi
Imassā kaññāya ābharaṇaṁ deti sāmi
Imissā kaññāya ābharaṇaṁ deti sāmi
Imissāya kaññāya ābharaṇaṁ deti sāmi

The husband gave an ornament to this girl

 

Āsaṁ kaññānaṁ ābharaṇaṁ deti sāmi (dat. plur.)
Imāsaṁ kaññānaṁ ābharaṇaṁ deti sāmi
Imāsānaṁ kaññānaṁ ābharaṇaṁ deti sāmi

The husband gave an ornament to these girls

 

Imāya kaññāya pana apeti yo koci (abl. sing.)
There is some one who departs from this girl

 

Imāhi kaññāhi pana apeti yo koci (abl. plur.)
There are some who depart from these girls

 

Assā kaññāya pana ābharaṇāni honti (gen. sing.)
Assāya kaññāya pana ābharaṇāni honti
Imāya kaññāya pana ābharaṇāni honti
Imassā kaññāya pana ābharaṇāni honti
Imissā kaññāya pana ābharaṇāni honti
Imissāya kaññāya pana ābharaṇāni honti

These are this girl’s ornaments

 

Imāsaṁ kaññānaṁ pana ābharaṇāni honti (gen. plur.)
These are these girls’ ornaments

 

Assaṁ kaññāyaṁ pana cittaṁ patiṭṭhitaṁ (loc. sing.)
Imayaṁ kaññāyaṁ pana cittaṁ patiṭṭhitaṁ
Imissaṁ kaññāyaṁ pana cittaṁ patiṭṭhitaṁ
Imissā kaññāyaṁ pana cittaṁ patiṭṭhitaṁ

The mind is well established in this girl

 

Imesānaṁ kaññāsu cittaṁ pana na patiṭṭhitaṁ (loc. plur.)
Imāsu kaññāsu cittaṁ pana na patiṭṭhitaṁ

The mind is not well established in these girls

 

Iti Aṭṭhamo Pāṭho
Such is the Eighth Lesson