(Pārāyanānugītigāthā) This title only found in the Burmese edition.



right click to download mp3

156 (1131) 8

−−⏑−¦⏑⏑,−−−¦ mavipulā
“Pārāyanaṁ BJT, Thai, ChS, Sn: Pārāyanam. anugāyissaṁ, icc-āyasmā Piṅgiyo,

⏑−−−¦⏑(⏑−)−−−¦¦⏑⏑−−¦⏑−⏑−
yathā addakkhi tathā akkhāsi: ChS: yathāddakkhi tathākkhāsi, which corrects the metre; Thai places this half of the pādayuga in brackets; if we exclude tathā we have a pathyā line. ~ vimalo bhūrimedhaso,

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
nikkāmo nibbano nāgo, Sn: nātho. ~ kissa hetu musā bhaṇe?

 

157 (1132) 9

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Pahīnamalamohassa, ~ mānamakkhappahāyino

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
handāhaṁ kittayissāmi ~ giraṁ vaṇṇūpasaṁhitaṁ: ChS: vaṇṇūpasañhitaṁ.

 

158 (1133) 10

⏑−⏑−,¦−−⏑¦−⏑−−
Tamonudo Buddho Samantacakkhu,

−−⏑−,¦−⏑⏑¦−⏑−−
lokantagū sabbabhavātivatto,

⏑−⏑−,¦−⏑−¦−⏑−−
anāsavo sabbadukkhappahīno, Norman (GD II p. 387) is incorrect in stating that we need to read –duk<k>ha- here, as the break −⏑− is perfectly acceptable.

−−⏑−,¦−−⏑¦−⏑−−
saccavhayo brahme upāsito Thai: brahmupāsito. me.

 

159 (1134) 12

⏑−⏑−,¦−⏑⏑¦−⏑−−
Dijo BJT: Dvijo. yathā kubbanakaṁ pahāya,

⏑−⏑−,¦−⏑⏑¦−⏑−−
bahupphalaṁ kānanam-āvaseyya, Thai, Sn: kānanaṁ.

−−⏑−,¦−⏑−¦−⏑−−
evaṁ pahaṁ Thai: evamāhaṁ (?) appadasse pahāya,

⏑−⏑−,¦−⏑⏑¦−⏑−−
mahodadhiṁ haṁsa-r-iv' ChS haṁso-r-iva. ajjhapattaṁ. All editions: ajjhapatto, but see Norman’s note to this verse in GD II.

 

160 (1135) 12

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ye me pubbe viyākaṁsu, BJT: vyākaṁsu. ~ huraṁ Gotamasāsanā, Thai places this half of the pādayuga in brackets.

−−⏑⏑⏑¦⏑−⏑−¦¦−−−⏑¦⏑−⏑− Anuṭṭhubha
‘iccāsi iti BJT: ‘iccāsī’-ti, here but cf 1084. bhavissati’, ~ sabbaṁ PTS: sabban, here and in the next line. taṁ itihītihaṁ,

¦−−−−¦⏑−⏑− Anuṭṭhubha
sabbaṁ taṁ takkavaḍḍhanaṁ.

 

161 (1136) 13

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Eko tamanudāsīno, ChS: āsino. ~ jutimā PTS, Sn: jātimā. so pabhaṅkaro,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Gotamo bhūripaññāṇo, ~ Gotamo bhūrimedhaso.

  

162 (1137) 14

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yo me Dhammam-adesesi, ~ sandiṭṭhikam-akālikaṁ,

−−⏑⏑¦⏑−⏑−¦¦−⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
taṇhakkhayam-anītikaṁ, ~ yassa natthi upamā kvaci.” This posterior line is 9 syllables here, and in 1139, 1141, & 1149 where it recurs, unless we take the 4th syllable as resolved against the normal rule of resolution. Norman (GD II p. 388) suggests reading [n] atth' m.c. which would correct the metre.

 

163 (1138) 15

−⏑−−¦−⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− ravipulā
“Kin-nu tamhā vippavasasi ~ muhuttam-api Piṅgiya,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Gotamā bhūripaññāṇā, ~ Gotamā bhūrimedhasā,

 

164 (1139) 16

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yo te Dhammam-adesesi, ~ sandiṭṭhikam-akālikaṁ,

−−⏑⏑¦⏑−⏑−¦¦−⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
taṇhakkhayam-anītikaṁ, ~ yassa natthi upamā kvaci?”

 

165 (1140) 17

−−−−−¦⏑⏑−−¦¦⏑−⏑⏑¦⏑−⏑− 9 syll
“Nāhaṁ tamhā vippavasāmi Ahaṁ is superfluous, and we would expect a reading Na tamhā vippavasāmi here to correct the metre, but it is not found. ~ muhuttam-api brāhmaṇa,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Gotamā bhūripaññāṇā, ~ Gotamā bhūrimedhasā,

 

166 (1141) 18

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yo me Dhammam-adesesi, ~ sandiṭṭhikam-akālikaṁ,

−−⏑⏑¦⏑−⏑−¦¦−⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
taṇhakkhayam-anītikaṁ, ~ yassa natthi upamā kvaci.

 

167 (1142) 19

−−⏑−,¦⏑⏑−¦−⏑−−
Passāmi naṁ manasā cakkhunā va,

−−⏑−,¦−⏑⏑¦−⏑−−
rattin-divaṁ BJT: rattiṁ divaṁ. brāhmaṇa appamatto.

⏑−⏑−¦−,⏑⏑¦−⏑−−
Namassamāno vivasemi Thai: vivasāmi. rattiṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
teneva maññāmi avippavāsaṁ.

 

168 (1143) 20

−−⏑−¦−,⏑⏑¦−⏑−−
Saddhā ca pītī Thai, ChS: pīti. ca mano satī Thai, ChS: sati. ca

−−⏑−,¦−⏑⏑¦−⏑−−
nāpenti Thai: nāmenti. me Gotamasāsanamhā,

−−⏑−,¦⏑⏑⏑¦−⏑−−
yaṁ yaṁ disaṁ vajati Thai: vajjati. Norman (GD II p. 364) states that we need to read vajatī in the break here after the caesura at the 4th, but there are a number of times when the break ,⏑⏑⏑ occurs (see the Introduction for references), so that it seems it must be tolerated. bhūripañño

⏑−⏑−¦−⏑,⏑¦−⏑−−
sa tena teneva natoham-asmi.

 

169 (1144) 22

−−⏑−,¦−⏑⏑¦−⏑−−
Jiṇṇassa me dubbalathāmakassa,

−−⏑−,¦−⏑⏑¦−⏑−−
teneva kāyo na paleti tattha,

−−⏑−¦−⏑,⏑¦−⏑−−
saṅkappayattāya Thai, ChS: yantāya. vajāmi niccaṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−−
mano hi me brāhmaṇa tena yutto.

 

170 (1145) 22

−−⏑−¦−,⏑⏑¦−⏑−−
Paṅke sayāno pariphandamāno,

¦−−−−¦⏑−⏑−
dīpā dīpaṁ upaplaviṁ, PTS, Thai, ChS: upallaviṁ.

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
athaddasāsiṁ Sambuddhaṁ, ~ oghatiṇṇam-anāsavaṁ.”

 

171 (1146) 23

⏑−⏑−,¦−⏑⏑¦−⏑−−
“Yathā ahū BJT, PTS: ahu. Vakkali muttasaddho -

−−⏑−,¦−⏑⏑¦−⏑−−
Bhadrāvudho Āḷavigotamo ca -

⏑⏑−⏑−,¦⏑⏑−¦−⏑−−
ĕvam-eva tvam-pi If we count the initial syllable here as short, it could be taken as resolved. We would then need to count tv as not making position; in the next line however tv does appear to make position. It might be better to read evaṁ tuvam-pi, which would give a normal opening. pamuñcassu saddhaṁ,

⏑−⏑−¦−,(−⏑⏑)−⏑−¦−⏑−−
gamissasi tvaṁ Thai places tvaṁ in brackets, which fails to correct the metre; it looks like Piṅgiya has been inserted by the recitor to clarify the context, if that is so then we have an extended Tuṭṭhubha line. I do not understand why Norman states (GD II p. 390) that tv in tvaṁ fails to make position here, as that would go against the normal opening. Piṅgiya Maccudheyyassa pāraṁ.” PTS, Sn: maccudheyyapāraṁ.

 

172 (1147) 24

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Esa bhiyyo BJT: bhīyo. pasīdāmi, ~ sutvāna munino vaco,

⏑−−−¦−,−−−¦¦⏑⏑−⏑¦⏑−⏑− mavipulā
vivaṭṭacchaddo PTS, Thai: vivaṭacchado; BJT, Sn: vivattacchaddo. Sambuddho, ~ akhilo paṭibhānavā,

 

173 (1148) 25

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
adhideve abhiññāya, ~ sabbaṁ vedi paroparaṁ, BJT, Sn: parovaraṁ.

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
pañhānantakaro Satthā ~ kaṅkhīnaṁ paṭijānataṁ.

 

174 (1149) 26

⏑−−−¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Asaṁhīraṁ Thai: asanhiraṁ. asaṁkuppaṁ, ~ yassa natthi upamā kvaci,

−−⏑−¦−⏑,⏑¦−⏑−−
addhā gamissāmi na mettha kaṅkhā,

−−−−¦−⏑, ⏑⏑¦−⏑−−
evaṁ maṁ dhārehi adhimuttacittan”-ti.

Piṅgiyasuttantaṁ Soḷasi Thai, ChS, Sn omit this line.

Pārāyanavaggo Niṭṭhito ChS: Pārāyanānugītigāthā Niṭṭhitā; PTS prints the last 2 lines in reverse order.