10. Daṇḍavagga

Pāḷi 129 [10.1] Daṇḍa

sabbe tasanti daṇḍassa,
sabbe bhāyanti maccuno,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.

Patna 202 [12.8] Daṇḍa

sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ |
āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||

Gāndhārī

Udānavarga 5.19 Priya

sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
naiva hanyān na ghātayet //

 

Pāḷi 130 [10.2] Daṇḍa

sabbe tasanti daṇḍassa,
sabbesaṁ jīvitaṁ piyaṁ,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.

Patna 202 [12.8] Daṇḍa

sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ |
āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||

Gāndhārī

Udānavarga 5.19 Priya

sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
aiva hanyān na ghātayet //

 

Pāḷi 131 [10.3] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati,
attano sukham esāno
pecca so na labhate sukhaṁ.

Patna 203 [12.9] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
āttano sukham eṣāṇo
precca so na labhate sukhaṁ ||

Gāndhārī

Udānavarga 30.3 Sukha

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
ātmanaḥ sukham eṣāṇaḥ
sa vai na labhate sukham //

Mahābhārata 13.114.5

ahiṁsakāni bhūtāni
daṇḍena vinihanti yaḥ |
ātmanaḥ sukham anvicchan
na sa pretya sukhī bhavet ||

Manusmti 5.45

yo ’hiṁsakāni bhūtāni
hinasty ātmasukhecchayā |
sa jīvāṁś ca mtaś caiva
na kva cit sukham edhate ||

 

Pāḷi 132 [10.4] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati,
attano sukham esāno
pecca so labhate sukhaṁ.

Patna 204 [12.10] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena na vihiṁsati |
āttano sukham eṣāṇo
precca so labhate sukhaṁ ||

Gāndhārī

Udānavarga 30.4 Sukha

sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati |
ātmanaḥ sukham eṣānaḥ
sa pretya labhate sukham //

 

Pāḷi 133 [10.5] Daṇḍa

māvoca pharusaṁ kañci,
vuttā paṭivadeyyu’ taṁ,
dukkhā hi sārambhakathā,
paṭidaṇḍā phuseyyu’ taṁ.

Patna 197 [12.3] Daṇḍa

mā vade paruṣaṁ kaṁci
vuttā paṭivadeyu taṁ |
dukkhā hi sārambhakathā
paṭidaṇḍā phuseyu taṁ ||

Gāndhārī

Udānavarga 26.3 Nirvāṇa

mā kaṁ cit paruṣaṁ brūthaḥ
proktāḥ prativadanti tam /
duḥkhā hi saṁrambhakathā
pratidaṇḍaṁ spśanti hi |/

 

Pāḷi 134 [10.6] Daṇḍa

sace neresi attānaṁ,
kaṁso upahato yathā,
esa pattosi nibbānaṁ,
sārambho te na vijjati.

Patna 198-9 [12.4-5] Daṇḍa

sace iresi āttānaṁ
kaṁso upahato r iva |
jātimaraṇasaṁsāraṁ
ciraṁ praccanubhohisi ||

na ce iresi āttānaṁ
kaṁso anupahato r iva |

esa prātto si nibbāṇaṁ
sārambhā te na vijjati ||

Gāndhārī

Udānavarga 26.5 Nirvāṇa

na tv īrayasi hātmānaṁ
kaṁsir nopahatā yathā |
eṣa prāpto 'si nirvāṇaṁ
saṁrambhas te na vidyate |/

 

Pāḷi 135 [10.7] Daṇḍa

yathā daṇḍena gopālo
gāvo pāceti gocaraṁ,
evaṁ jarā ca maccu ca
āyuṁ pācenti pāṇinaṁ.

Patna 200 [12.6] Daṇḍa

yathā daṇḍena gopālo
gāvo prājeti gocaraṁ |
evaṁ jarā ca maccū ca
prāṇināṁ adhivattati ||

Gāndhārī

Udānavarga 1.17 Anitya

yathā daṇḍena gopālo
gāḥ prāpayati gocaram /
vaṁ rogair jarāmtyuḥ
āyuḥ prāpayate nṇām //

 

Pāḷi 136 [10.8] Daṇḍa

atha pāpāni kammāni
karaṁ bālo na bujjhati,
sehi kammehi dummedho
aggidaḍḍho va tappati.

Patna

Gāndhārī

Udānavarga 9.12 Karma

sa cet pāpāni karmāṇi
kurvaṁ bālo na budhyate |
karmabhiḥ svais tu durmedhā
hy agnidagdhaiva tapyate ||

 

Pāḷi 137 [10.9] Daṇḍa

yo daṇḍena adaṇḍesu
appaduṭṭhesu dussati
dasannam aññataraṁ ṭhānaṁ
khippam eva nigacchati:

Patna

Gāndhārī

Udānavarga 28.26 Pāpa

adaṇḍeṣu hi daṇḍena
yo 'praduṣṭeṣu duṣyate /
daśānām anyatamaṁ sthānaṁ
kṣipram eva nigacchati |/

 

Pāḷi 138 [10.10] Daṇḍa

vedanaṁ pharusaṁ jāniṁ,
sarīrassa ca bhedanaṁ,
garukaṁ vā pi ābādhaṁ,
cittakkhepaṁ va pāpuṇe.

 

Patna

Gāndhārī

Udānavarga 28.28 Pāpa

vedanāṁ kaṭukāṁ vāpi
śarīrasya ca bhedanam /
ābādhaṁ vāpi paruṣaṁ
cittakṣepam athāpi vā |/

 

Pāḷi 139 [10.11] Daṇḍa

rājato vā upasaggaṁ,
abbhakkhānaṁ va dāruṇaṁ,
arikkhayaṁ va ñātīnaṁ,
bhogānaṁ va pabhaṅguraṁ.

Patna

Gāndhārī

Udānavarga 28.27 Pāpa

ñātīnāṁ vā vinābhāvaṁ
bhogānāṁ vā parikṣayam /
rājato hy upasargaṁ vāpy
abhyākhyānaṁ ca dāruṇam //

 

Pāḷi 140 [10.12] Daṇḍa

atha vāssa agārāni,
aggi ḍahati pāvako.
kāyassa bhedā duppañño
nirayaṁ so upapajjati.

Patna

Gāndhārī 211 [13.11] Yamaka

kayakamu vayikamu
maṇokama ca pavaka

asevaïti drupañu
niraeṣu vavajadi.

Udānavarga 28.29 Pāpa

atha vāsyāpy agārāṇi
hy agnir dahati sarvathā |
bhedāt kāyasya cāprājño
daśamāṁ durgatiṁ vrajet //

 

Pāḷi 141 [10.13] Daṇḍa

na naggacariyā na jaṭā na paṅkā,
nānāsakā thaṇḍilasāyikā vā,
rājo ca jallaṁ ukkuṭikappadhānaṁ,
sodhenti maccaṁ avitiṇṇakaṅkhaṁ.

Patna 195 [12.1] Daṇḍa

na naggacariyā na jaṭā na paṁko
nānāśanaṁ tthaṇḍīlaśāyikā vā |
rajocelaṁ ukkuṭukapradhānaṁ
śodhenti māccaṁ avitiṇṇakaṁchaṁ ||

Gāndhārī

Udānavarga 33.1 Brāhmaṇa

na nagnacaryā na jaṭā na paṅkā
no 'nāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodheta martyaṁ hy avitīrṇakākṣam ||

Mahāvastu iii. 412

na muṇḍabhāvo na jaṭā na paṁko
nānāsanaṁ thaṇḍilaśāyikā vā |
rajojalaṁ votkuṭukaprahāṇaṁ
duḥkhapramokṣaṁ na hi tena bhoti ||

Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40)

na nagnacaryā na jaṭā na paṅko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahānaṁ
viśodhayen moham aviśīrṇakāṅkṣam ||

Pravrajyāvastu III 257

na nagnacaryā na jaṭā na paṁko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodhayati martyam avitīrṇakāṁkṣam ||

 

Pāḷi 142 [10.14] Daṇḍa

alaṅkato ce pi samaṁ careyya,
santo danto niyato brahmacārī,
sabbesu bhūtesu nidhāya daṇḍaṁ,
so brāhmaṇo so samaṇo sa bhikkhu.

Patna 196 [12.2] Daṇḍa

alaṁkato cāpi samaṁ careyā
dānto śānto niyato dhammacārī |
sabbesu prāṇesu nidhāya daṇḍaṁ
so brāhmaṇo so śamaṇo sa bhikkhū ||

Gāndhārī 80 [2.30] Bhikhu

alagido ya vi carea dhamu
dadu śadu sañadu brammayari
saveṣu bhudeṣu nihaï daṇa
so bramaṇo so ṣamaṇo so bhikhu.

Udānavarga 33.2 Brāhmaṇa

alaṁktaś cāpi careta dharmaṁ
kṣāntoṇṭo niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ //

Mahāvastu iii. 412

alaṁkto vāpi caretha dharmaṁ
śānto dānto niyato brahmacārī |
sarvehi bhūtehi nivārya daṇḍaṁ
so brāhmaṇo so śramaṇo sa bhikṣuḥ ||

Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40 41)

alaṁktaś cāpi cāreta dharmaṁ
dāntendriyaḥ śāntaḥ saṁyato brahmacāri
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||

Pravrajyāvastu III 257

yo ’laṁktaś cāpi careta dharmaṁ
dāntaḥ śāntas saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇas sa śramaṇas sa bhikṣuḥ ||

Saṅghabhedavastu I 143

alaṅktaś cāpi careta dharmaṁ
dāntaś śāntaḥ saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||

 

Pāḷi 143 [10.15] Daṇḍa

hirīnisedho puriso
koci lokasmi’ vijjati,
yo nindaṁ appabodhati
asso bhadro kasām iva.

Patna

Gāndhārī

Udānavarga 19.5 Aśva

hrīniṣevī hi puruṣaḥ
prājño yaḥ susamāhitaḥ /
sarvapāpaṁ jahāty eṣa
hadrāśvo hi kaśām iva //

 

Pāḷi 144 [10.16] Daṇḍa

asso yathā bhadro kasāniviṭṭho
ātāpino saṁvegino bhavātha.
saddhāya sīlena ca vīriyena ca,
samādhinā dhammavinicchayena ca,
sampannavijjācaraṇā patissatā,
pahassatha dukkham idaṁ anappakaṁ.

Patna 329 [18.3] Dadantī

aśśo va bhadro kaṣāya puṭṭho
ātāpino saviṁgaṇo carāṇo |
śraddhāya sīlena ca vīriyeṇa ca
samādhinā dhammavipaśśanāya ca |
te khāntisoracchasamādhisaṁṭhitā
śutassa praṁñāya ca sāram ajjhagū ||

Gāndhārī

Udānavarga 19.2 Aśva

bhadro yathāśvaḥ kaśayābhitāḍita
hy ātāpinaḥ saṁvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ
samāhito dharmaviniścayajñaḥ /
saṁpannavidyācaraṇa pratismtas
tāyī sa sarvaṁ prajahāti duḥkham //

 

Pāḷi 145 [10.17] Daṇḍa

udakaṁ hi nayanti nettikā,
usukārā namayanti tejanaṁ,
dāruṁ namayanti tacchakā,
attānaṁ damayanti subbatā.

Patna

Gāndhārī

Udānavarga 17.10 Udaka

udakena nijanti nejakā
iṣukārā namayanti te
jasā |
dāru namayanti takṣakā
hy ātmānaṁ damayanti paṇḍitāḥ //

Daṇḍavaggo dasamo.