25. Bhikkhuvagga

Pāḷi 360 [25.1] Bhikkhu

cakkhunā saṁvaro sādhu,
sādhu sotena saṁvaro,
ghāṇena saṁvaro sādhu,
sādhu jivhāya saṁvaro.

Patna

Gāndhārī

Udānavarga

Mahāvastu iii. pg 423 [Bhikṣu]

cakṣuṣā saṁvaro sādhu
sādhu śrotreṇa saṁvaraḥ |
ghrāṇena saṁvaro sādhu
sādhu jivhāya saṁvaro ||

Prātimokṣasūtram (Mā) concl. vs 9

cakṣuṣā saṁvaraḥ sādhuḥ
sādhuḥ śrotreṇa saṁvaraḥ |
ghrāṇena saṁvaraḥ sādhuḥ
sādhujihvāya saṁvaraḥ ||

 

Pāḷi 361 [25.2] Bhikkhu

kāyena saṁvaro sādhu,
sādhu vācāya saṁvaro,
manasā saṁvaro sādhu,
sādhu sabbattha saṁvaro,
sabbattha saṁvuto bhikkhu
sabbadukkhā pamuccati.

Patna 51 [4.2] Bhikṣu

kāyena saṁvaro sādhu
sādhu vācāya saṁvaro |
manasā pi saṁvaro sādhu
sādhu sabbattha saṁvaro |
sabbattha saṁvto bhikkhū
sabbadukkhā pramuccati ||

Gāndhārī 52 [2.2] Bhikhu

kaeṇa sañamu sadhu
sadhu vayaï sañamu
maṇeṇa sañamu sadhu
sadhu savatra sañamu
sarvatra sañado bhikhu
sarva dugadio jahi.

Udānavarga 7.11 Sucarita

kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ /
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ /
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Mahāvastu iii. pg. 423 [Bhikṣu]

kāyena saṁvaro sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhā pramucyate ||

Abhidharmakośabhāṣyam pg 208

kāyena saṁvaraḥ sādhu
sādhu vācā ’tha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ ||

Prātimokṣasūtram (Mā) concl. vs 9

kāyena saṁvaraḥ sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Prātimokṣasūtram (Mā-L), concl. vs 11

kāyena saṁvaraḥ sādhuḥ
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Prātimokṣasūtram (Sū) concl. vs 8

kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ
sarvatra saṁvto bhikṣu
sarvaduḥkhāt pramucyate

Prātimokṣasūtram (Mūl) concl. vs 9

kāyena saṁvaraḥ sādhu
sādhu vācātha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

 

Pāḷi 362 [25.3] Bhikkhu

hatthasaṁyato pādasaṁyato,
vācāya saṁyato saṁyatuttamo,
ajjhattarato samāhito,
eko santusito tam āhu bhikkhuṁ.

Patna 52 [4.3] Bhikṣu

hastasaṁyyato pādasaṁyyato
vācāsaṁyyato saṁvtendriyo ||
ajjhattarato samāhito
eko saṁtuṣito tam āhu bhikkhuṁ |

Gāndhārī 53 [2.3] Bhikhu

hastasañadu padasañadu
vayasañadu savudidrio
aatvarado samahido
ekosaduṣido tam ahu bhikhu.

Udānavarga 32.7 Bhikṣu

hastasaṁyataḥ pādasaṁyato
vācāsaṁyataḥ sarvasaṁyataḥ /
ādhyātmarataḥ samāhito
hy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ //

Mahāvastu iii. pg. 423 [Bhikṣu]

yatayāyī yataseyyo asyā
yatasaṁkalpa dhyāyi apramatto |

adhyāyarato samāhito
eko saṁtuṣito tam āhu bhikṣuṁ ||

 

Pāḷi 363 [25.4] Bhikkhu

yo mukhasaṁyato bhikkhu,
mantabhāṇī anuddhato,
atthaṁ dhammañ ca dīpeti
madhuraṁ tassa bhāsitaṁ.

Patna 54 [4.5] Bhikṣu

yo mukhe saṁyyato bhikkhū
mantābhāṣī anuddhato ||
atthaṁ dhammañ ca deśeti
madhuraṁ tassa bhāṣitaṁ |

Gāndhārī 54 [2.4] Bhikhu

yo muheṇa sañado bhikhu
maṇabhaṇi aṇudhado
artha dharma ci deśedi
masuru tasa bhaṣida.

Udānavarga 8.10 Vāca

mukhena saṁyato bhikṣur
mandabhāṣī hy anuddhataḥ /
arthaṁ dharmaṁ ca deśayati
madhuraṁ tasya bhāṣitam //

 

Pāḷi 364 [25.5] Bhikkhu

dhammārāmo dhammarato,
dhammaṁ anuvicintayaṁ,
dhammaṁ anussaraṁ bhikkhu,
saddhammā na parihāyati.

Patna 226 [13.11] Śaraṇa

dhaṁmārāmo dhaṁmarato
dhaṁmaṁ anuvicintayaṁ |
dhammaṁ anussaraṁ bhikkhū
dhammā na parihāyati ||

Gāndhārī 64 [2.14] Bhikhu

dhamaramu dhamaradu
dhamu aṇuvicidao
dhamu aṇusvaro bhikhu
sadharma na parihayadi.

Udānavarga 32.8 Bhikṣu

dharmārāmo dharmarato
dharmam evānucintayan /
dharmaṁ cānusmaraṁ bhikṣur
dharmān na parihīyate ||

Mahāvastu iii. pg. 422 [Bhikṣu]

dharmārāmo dharmarato
dharmam anuvicintayaṁ |
dharmaṁ samanusmaraṁ bhikṣu
saddharmān na parihāyati ||

 

Pāḷi 365 [25.6] Bhikkhu

salābhaṁ nātimaññeyya,
nāññesaṁ pihayaṁ care,
aññesaṁ pihayaṁ bhikkhu
samādhiṁ nādhigacchati.

Patna 55 [4.6] Bhikṣu

saṁ lābhaṁ nātimaṁñeyā
nā 'ṁñesaṁ prihayaṁ care||
aṁñesaṁ prihayaṁ bhikkhū
samādhin nādhigacchati |

Gāndhārī 61 [2.11] Bhikhu

salavhu nadimañea
nañeṣa svihao sia
añeṣa svihao bhikhu
samadhi nadhikachadi.

Udānavarga 13.8 Satkāra

svalābhaṁ nāvamanyeta
nānyeṣāṁ sphako bhavet /
anyeṣāṁ sphako bhikṣuḥ
samādhiṁ nādhigacchati //

 

Pāḷi 366 [25.7] Bhikkhu

appalābho pi ce bhikkhu
salābhaṁ nātimaññati,
taṁ ve devā pasaṁsanti
suddhājīviṁ atanditaṁ.

Patna 56 [4.7] Bhikṣu

appalābho pi ce bhikkhū
saṁ lābhaṁ nātimaṁñati ||
taṁ ve devā praśaṁsanti
śuddhājīviṁ atandritaṁ ||

Gāndhārī 62 [2.12] Bhikhu

apalabho du yo bhikhu
salavhu nadimañadi
ta gu deva praśaadi
śudhayivu atadrida.

Udānavarga

 

Pāḷi 367 [25.8] Bhikkhu

sabbaso nāmarūpasmiṁ
yassa natthi mamāyitaṁ,
asatā ca na socati,
sa ve bhikkhū ti vuccati.

Patna

Gāndhārī 79 [2.29] Bhikhu

savaśu namaruvasa
yasa nasti mamaïda
asata i na śoyadi
so hu bhikhu du vucadi.

Udānavarga 32.17 Bhikṣu

yasya saṁnicayo nāsti
yasya nāsti mamāyitam /
asantaṁ śocate naiva
sa vai bhikṣur nirucyate //

 

Pāḷi 368 [25.9] Bhikkhu

mettāvihārī yo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.

Patna 59 [4.10] Bhikṣu

mettāvihārī bhikkhū
prasanno buddhaśāsane ||
paṭivijjhi padaṁ śāntaṁ
saṁkhāropaśamaṁ sukhaṁ |
dṣṭe va dhamme nibbāṇaṁ
yogacchemaṁ anuttaraṁ ||

Gāndhārī 70 [2.20] Bhikhu

metravihara yo bhikhu
prasanu budhaśaśae
paḍiviu pada śada
sagharavośamu suha.

Udānavarga 32.21 Bhikṣu

maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchet padaṁ śāntaṁ
saṁskāropaśamaṁ sukham //

Mahāvastu iii. pg. 421 [Bhikṣu]

maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchati padaṁ śāntaṁ
aśecanaṁ ca mocanaṁ ||

 

Pāḷi 369 [25.10] Bhikkhu

siñca bhikkhu imaṁ nāvaṁ,
sittā te lahum essati,
chetvā rāgañ ca dosañ ca,
tato nibbānam ehisi.

Patna 57 [4.8] Bhikṣu

siñca bhikkhu imāṁ nāvāṁ
sittā te laghu hehiti |
hettā rāgañ ca dosaṁ ca
tato nibbāṇam ehisi ||

Gāndhārī 76 [2.26] Bhikhu

sija bhikhu ima nama
sita di lahu bheṣidi
chetva raka ji doṣa ji
tado nivaṇa eṣidi.

Udānavarga 26.12 Nirvāṇa

siñca bhikṣor imāṁ nāvaṁ
siktā laghvī bhaviṣyati |
hitvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi //

Mahāvastu iii. pg. 421 [Bhikṣu]

siṁca bhikṣu imāṁ nāvāṁ
maitrāye siktā te laghu bheṣyati |
chittvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi ||

 

Pāḷi 370 [25.11] Bhikkhu

pañca chinde pañca jahe,
pañca cuttaribhāvaye,
pañca saṅgātigo bhikkhu
oghatiṇṇo ti vuccati.

Patna

Gāndhārī 78 [2.28] Bhikhu

paja china paje jahi
paja utvaribhavaï
pajaṣaǵadhio bhikhu
ohatiṇo di vucadi.

Udānavarga

 

Pāḷi 371 [25.12] Bhikkhu

jhāya bhikkhu mā ca pāmado,
mā te kāmaguṇe bhamassu cittaṁ,
mā lohaguḷaṁ gilī pamatto,
mā kandi dukkham idan ti ḍayhamāno.

Patna 33 [2.19] Apramāda

dhammaṁ vicinātha apramattā
mā vo kāmaguṇā bhrameṁsu cittaṁ |
mā lohaguḍe gilaṁ pramatto
kraṇḍe dukkham idan ti dayhamāno ||

Gāndhārī 75 [2.25] Bhikhu

jaï bhikhu ma yi pramati
ma de kamaguṇa bhametsu cita
ma lohaguḍa gili pramata
kani dukham ida di ḍaamaṇo.

Udānavarga 31.31 Citta

ātāpī vihara tvam apramatto
mā te kāmaguṇo matheta cittam /
mā lohaguḍāṁ gileḥ pramattaḥ
kranda vai narakeṣu pacyamānaḥ ||

 

Pāḷi 372 [25.13] Bhikkhu

natthi jhānaṁ apaññassa,
paññā natthi ajhāyato,
yamhi jhānañ ca paññā ca
sa ve nibbānasantike.

Patna 62 [4.13] Bhikṣu

nāsti jhānam apraṁñassa
praṁñā nāsti ajhāyato |
yamhi jhānañ ca praṁñā ca
sa ve nibbāṇasantike ||

Gāndhārī 58 [2.8] Bhikhu

nasti aṇa aprañasa
praña nasti aayado
yasa jaṇa ca praña ya
so hu nirvaṇasa sadii.

Udānavarga

Prātimokṣasūtram (Mā), concl. vs 7

nāsti dhyānam aprajñasya
prajñānāsti adhyāyato |
yasya dhyānañ ca prajñā ca
sa vai nirvāṇasya antike ||

 

Pāḷi 373 [25.14] Bhikkhu

suññāgāraṁ paviṭṭhassa,
santacittassa bhikkhuno,
amānusī ratī hoti
sammā dhammaṁ vipassato.

Patna 60 [4.11] Bhikṣu

suṁñā 'gāraṁ praviṣṭassa
śāntacittassa bhikkhuṇo |
amānuṣā ratī hoti
sammaṁ dhammaṁ vipaśśato ||

Gāndhārī 55 [2.5] Bhikhu

śuñakare praviṭhasa
śadacitasa bhikhuṇo
amaṇuṣaradi bhodi
same dharma vivaśadu.

Udānavarga 32.9 Bhikṣu

śunyāgāraṁ praviṣṭasya
prahitātmasya bhikṣuṇaḥ /
amānuṣā ratir bhavati
samyag dharmāṁ vipaśyataḥ //

 

Pāḷi 374 [25.15] Bhikkhu

yato yato sammasati
khandhānaṁ udayabbayaṁ
labhatī pītipāmojjaṁ,
amataṁ taṁ vijānataṁ.

Patna 61 [4.12] Bhikṣu

yathā yathā sammasati
khandhānām udayavyayaṁ |
labhate cittassa prāmojjaṁ
amatā hetaṁ vijānato ||

Gāndhārī 56 [2.6] Bhikhu

yado yado sammaṣadi
kanaṇa udakavaya
lahadi pridipramoju
amudu ta viaṇadu.

Udānavarga 32.10 Bhikṣu

yato yataḥ saṁpśati
skandhānām udayavyayam /
prāmodyaṁ labhate tatra
prītyā sukham analpakam /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet
//

 

Pāḷi 375 [25.16] Bhikkhu

tatrāyam ādi bhavati
idha paññassa bhikkhuno:
indriyagutti santuṭṭhī
pātimokkhe ca saṁvaro.

Patna 63 [4.14] Bhikṣu

tatthāyam ādī bhavati
iha praṁñassa bhikkhuno |
indriyagottī sāntoṣṭī
prātimokkhe ca saṁvaro ||

Gāndhārī 59 [2.9] Bhikhu

tatraï adi bhavadi
tadha prañasa bhikhuṇo
idriagoti saduṭhi
pradimukhe i . . . . ro.

Udānavarga 32.26-27 Bhikṣu

tasmād dhyānaṁ tathā prajñām
anuyujyeta paṇḍitaḥ |

tasyāyam ādir bhavati
tathā prājñasya bhikṣuṇaḥ //

saṁtuṣṭir indriyair guptiḥ
prātimokṣe ca saṁvaraḥ /
mātrajñatā ca bhakteṣu
prāntaṁ ca śayanāsanam
/
adhicitte samāyogaṁ
asyāsau bhikṣur ucyate
//

Prātimokṣasūtram (Mā-L), concl. vs 8

tatrāyam ādi bhavati
iha prajñasya bhikṣuṇo |
indriyai guptiḥ saṁtuṣṭiḥ
prātimokṣe ca saṁvaro ||

 

Pāḷi 376 [25.17] Bhikkhu

mitte bhajassu kalyāṇe
suddhājīve atandite,
paṭisanthāravuttassa,
ācārakusalo siyā,
tato pāmojjabahulo
dukkhassantaṁ karissati.

Patna 64 [4.15] Bhikṣu

mitte bhajetha kallāṇe
śuddhājīvī atandrito |
paṭisandharavaṭṭi ssa
ācārakuśalo siyā |
tato prāmojjabahulo
sato bhikkhū parivraje ||

Gāndhārī 60 [2.10] Bhikhu

mitra bhayea paḍiruva
śudhayiva atadridi
paḍisadharagutisa
ayarakuśa . . . . .
tadu ayarakuśalo
suhu bhikhu vihaṣisi.

Udānavarga 32.6 Bhikṣu

mātraṁ bhajeta pratirūpaṁ
śuddhājīvo bhavet sadā |
pratisaṁstāravttiḥ syād
ācārakuśalo bhavet /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet //

 

Pāḷi 377 [25.18] Bhikkhu

vassikā viya pupphāni
maddavāni pamuñcati,
evaṁ rāgañ ca dosañ ca
vippamuñcetha bhikkhavo.

Patna 133 [8.13] Puṣpa

vāśśikī r iva puṣpāṇi
mañcakāni pramuñcati |
evaṁ rāgañ ca doṣañ ca
vipramuñcatha bhikkhavo ||

Gāndhārī 298 [18.9] [Puṣpa]

vaṣia yatha puṣaṇa
poraṇaṇi pramujadi
emu raka ji doṣa ji
vipramujadha bhikṣavi.

Udānavarga 18.11 Puṣpa

varṣāsu hi yathā puṣpaṁ
vaguro vipramuñcati |
evaṁ rāgaṁ ca doṣaṁ ca
vipramuñcata bhikṣavaḥ //

 

Pāḷi 378 [25.19] Bhikkhu

santakāyo santavāco
santavā susamāhito
vantalokāmiso bhikkhu
upasanto ti vuccati.

Patna 53 [4.4] Bhikṣu

śāntakāyo śāntacitto
śāntavā susamāhito ||
vāntalokāmiṣo bhikkhū
upaśānto ti vuccati |

Gāndhārī

Udānavarga 32.24 Bhikṣu

śāntakāyaḥ śāntavāk
susamāhitaḥ /
vāntalokāmiṣo bhikṣur
upaśānto nirucyate //

 

Pāḷi 379 [25.20] Bhikkhu

attanā codayattānaṁ,
paṭimāsettam attanā,
so attagutto satimā
sukhaṁ bhikkhu vihāhisi.

Patna 324 [17.19] Ātta

āttanā codayā 'ttānaṁ
parimaśāttānam āttanā |
so āttagutto satimā
sukhaṁ bhikkhū vihāhisi |

Gāndhārī

Udānavarga

 

Pāḷi 380 [25.21] Bhikkhu

attā hi attano nātho,
attā hi attano gati,
tasmā saṁyamayattānaṁ
assaṁ bhadraṁ va vāṇijo.

Patna 322 [17.17] Ātta

āttā hi āttano nātho
āttā hi āttano gatī |
tassā saṁyyamayā 'ttānaṁ
aśśaṁ bhadraṁ va vāṇijo ||

Gāndhārī

Udānavarga 19.14 Aśva

ātmaiva hy ātmano nāthaḥ
ātmā śaraṇam ātmanaḥ /
tasmāt saṁyamayātmānaṁ
bhadrāśvam iva sārathiḥ //

 

Pāḷi 381 [25.22] Bhikkhu

pāmojjabahulo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.

Patna

 

Pāḷi 382 [25.23] Bhikkhu

yo have daharo bhikkhu
yuñjati buddhasāsane,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.

Patna

Udānavarga

Udānavarga 16.7 Prakirṇaka

daharo 'pi cet pravrajate
yujyate buddhaśāsane |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //

Bhikkhuvaggo pañcavīsatimo.