1: Anityavarga

 

siddham

−⏑−−¦⏑−−⏑¦¦−⏑−⏑¦⏑−⏑− pathyā Śloka All Śloka lines should be understood as the pathyā (normal) form of the metre unless otherwise indicated.
stīnamiddhaṁ vinodyeha saṁpraharṣya ca mānasam |

⏑⏑−−¦⏑−−⏑¦¦⏑−−⏑¦⏑−⏑−
śṇutemaṁ pravakṣyāmi udānaṁ jinabhāṣitam || 1.1 [1]

 

−⏑−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
evam ukta bhagavatā sarvābhijñena tāyinā |

⏑⏑−⏑¦−−⏑−¦¦⏑−−⏑¦⏑−⏑− tavipulā This is an example of the very rare tavipulā.
anukampakenarṣiṇā śarīrāntimadhāriṇā || 1.2 [2]

 

⏑−−⏑¦⏑−−−¦¦−−−¦⏑−⏑− We have to understand a svarabhatti vowel in utpādaviyadharmiṇaḥ to correct the metre.
anityā bata saṁskārā utpādavyadharmiṇaḥ ||

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
utpadya hi nirudhyante teṣāṁ vyupaśamaḥ sukham || 1.3 [3]

 

−⏑−−¦⏑−−⏑¦¦−−−⏑¦⏑−⏑−
ko nu harṣaḥ ka ānanda evaṁ prajvalite sati |

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
andhakāraṁ praviṣṭāḥ stha pradīpaṁ na gaveṣatha || 1.4 [4]

 

−−−⏑¦⏑−−⏑¦¦−−−⏑¦⏑−⏑−
yānīmāny apaviddhāni vikṣiptāni diśo diśam |

−−⏑−¦−,−−⏑¦¦−⏑−−¦⏑−⏑− mavipulā
kāpotavarṇāny asthīni tāni dṣṭveha kā rati || 1.5 [5]

 

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yām eva prathamāṁ rātriṁ garbhe vasati mānavaḥ |

⏑−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
aviṣṭhitaḥ sa vrajati gataś ca na nivartate || 1.6 [6]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sāyam eke na dśyante kālyaṁ dṣṭā mahājanāḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
kālya caike na dṣṭante yaṁ dṣṭā mahājanāḥ || 1.7 [7]

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tatra ko viśvasen martyo daharo 'smīti jīvite |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
daharāpi mriyante hi narā nāryaś ca-n-ekaśaḥ || 1.8 [8]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
garbha eke vinaśyante tathaike sūtikākule |

⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
parisptās tathā hy eke tathaike paridhāvinaḥ || 1.9 [9]

 

−⏑−−,¦−⏑−−¦¦−⏑−⏑¦⏑⏑⏑− ravipulā We need to read madhyamapūruṣāḥ here to correct the metre, but there is no v.l. to give the reading.
ye ca vddhā ye ca dahrā ye ca madhyamapuruṣāḥ |

⏑⏑−−,¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
anupūrvaṁ pravrajanti phalaṁ pakvaṁ va bandhanāt || 1.10 [10]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā -kv- in pakvānāṁ makes position here, giving mavipulā.
yathā phalānāṁ pakvānāṁ nityaṁ patanato bhayam |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ jātasya martyasya nityaṁ maraṇato bhayam || 1.11 [11]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi kumbhakāreṇa mttikābhājanaṁ ktam |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sarvaṁ bhedanaparyantam evaṁ martyasya jīvitam || 1.12 [12]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑⏑−¦⏑−⏑− bhavipulā Line b has light syllables in 2nd & 3rd positions. Ja 538.106 reads: yaṁ yadevūpaviyyati, which avoids the opening.
yathāpi tantre vitate yad yad utaṁ samupyate |

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− Note that bhavati must be read as three syllables here, although the parallel at Ja 538.106 reads: appakaṁ hoti vetabbaṁ.
alpaṁ bhavati vātavyam eva martyasya jīvitam || 1.13 [13]

 

⏑−⏑⏑¦[⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
yathāpi va . . . . . . . . . . . . . . . . . . . . . . . . . . . .

[⏓⏓⏓]⏑¦⏑−−¦¦−−−−¦⏑−⏑− Here I read bhavati as bhoti in line with the way it is usually read in this position, though the line being fragmentary, we cannot be sure how it should be scanned.
. . . . . ghatano bhavati evaṁ martyasya jīvitam || 1.14 [14]

 

⏑−⏑−,¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
yathā nadī pārvatīyā gacchate na nivartate |

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
evam āyur manuṣyāṇāṁ gacchate na nivartate || 1.15 [15]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kisara ca parittaṁ ca tac ca duḥkhena saṁyutam |

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
udake daṇḍarājīva kṣipram eva vinaśyati || 1.16 [16]

 

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yathā daṇḍena gopālo gāḥ prāpayati gocaram |

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ rogair jarāmtyuḥ āyuḥ prāpayate nṇām || 1.17 [17]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atiyānti hy ahorātrā jīvitaṁ coparudhyate |

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
āyu kṣīyati martyānāṁ kunadīṣu yathaudakam || 1.18 [18]

 

[⏓⏓⏓⏓¦⏑−−−]¦¦−⏑−−¦⏑−⏑−
. . . . . . . . . . . . . . . . .  jīvita coparudhyate |.

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 1.18A [19]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
dīrghā jāgarato rātrir dīrghaṁ śrāntasya yojanam |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
dīrgho bālasya saṁsāra saddharmam avijānataḥ || 1.19 [20]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
putro me 'sti dhanaṁ me 'stīty evaṁ bālo vihanyate |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ātmaiva hy ātmano nāsti kasya putraḥ kuto dhanam || 1.20 [21]

 

⏑⏑−[⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
maraṇe. . . . . . . . . . . . . . . . . . . . . .

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . || 1.20A [22]

 

⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
anekāni sahasrāṇi naranārīśatāni ca |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
bhogāṁ vai samudānīya vaśaṁ gacchanti mtyunaḥ || 1.21 [23]

 

−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam || 1.22 [24]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sarve satvā mariṣyanti maraṇāntaṁ hi jīvitam |

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yathākarma gamiṣyanti puṇyapāpaphalopagāḥ || 1.23 [25]

 

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
narakaṁ pāpakarmāṇaḥ ktapuṇyās tu sadgatim |

−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
anye tu mārgaṁ bhāvyeha nirvāsyanti nirāsravāḥ || 1.24 [26]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
naivāntarīkṣe na samudramadhye

⏑−⏑−¦−,⏑⏑¦−⏑−−
na parvatānāṁ vivaraṁ praviśya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
na vidyate 'sau pthivīpradeśo

−−⏑−,¦−⏑⏑¦−⏑−−
yatra sthitaṁ na prasaheta mtyuḥ || 1.25 [27]

 

−−⏑−¦−,⏑−¦−⏑−⏑− Jagatī The 1st line here is in Jagatī metre, the others are in Triṣṭubh. We should understand pr- as not making position in the 2nd line, and read gamiṣyantĭ m.c. to avoid the break −−⏑, though in Pāḷi that break is found occasionally, usually after a word-break at the 5th, as here.
ye ceha bhūtā bhaviṣyanti vā punaḥ

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh x 3
sarve gamiṣyanti prahāya deham |

−−⏑−¦−,⏑⏑¦−⏑−−
tāṁ sarvahāniṁ kuśalo viditvā

−−⏑−,¦−⏑−¦−⏑−−
dharme sthito brahmacaryaṁ careta || 1.26 [28]

 

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī x 2
jīrṇaṁ ca dṣṭveha tathaiva rogiṇaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−⏑−
mtaṁ ca dṣṭvā vyapayātacetasam |

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 2
jahau sa dhīro ghabandhanāni

−−⏑−¦−⏑,⏑¦−⏑−−
kāmā hi lokasya na supraheyāḥ | 1.27 [29]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
jīryanti vai rājarathāḥ sucitrā

⏑−⏑−¦−,[⏑]⏑⏑¦−⏑−− We need to read śarīram pi here to give a correct reading metrically.
hy atho śarīram api jarām upaiti |

⏑−⏑−¦−,⏑⏑¦−⏑−−
satāṁ tu dharmo na jarām upaiti

−−⏑−,¦−⏑⏑¦−⏑−−
santo hi taṁ satsu nivedayanti || 1.28 [30]

 

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
dhik tvām astu jare grāmye virūpakaraṇī hy asi |

⏑−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
tathā manoramaṁ bimbaṁ jarayā hy abhimarditam || 1.29 [31]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yo 'pi varṣaśataṁ jīvet so 'pi mtyuparāyaṇaḥ |

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
anu hy enaṁ jarā hanti vyādhir vā yadi vāntakaḥ || 1.30 [32]

 

⏑−⏑−¦⏑,⏑⏑¦−⏑−− Triṣṭubh
sadā vrajanti hy anivartamānā

⏑−⏑−¦−⏑,⏑¦−⏑−−
divā ca rātrau ca vilujyamānāḥ |

−−⏑−¦−⏑,⏑¦−⏑−−
matsyā ivātīva hi tapyamānā

−−⏑−¦−,⏑⏑¦−⏑−− ī in jātī- is m.c., though the break ⏑,⏑⏑ is found in the Triṣṭubh verses as in line a of this verse.
duḥkhena jātīmaraṇena yuktāḥ || 1.31 [33]

 

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 1.31A [34]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
āyur divā ca rātrau ca caratas tiṣṭhatas tathā |

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
nadīnāṁ vā yathā sroto gacchate na nivartate || 1.32 [35]

 

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yeṣāṁ rātridivāpāye hy āyur alpataraṁ bhavet |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
alpodake va matsyānāṁ kā nu teṣāṁ ratir bhavet || 1.33 [36]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
parijīrṇam idaṁ rūpaṁ roganīḍaṁ prabhaṅguram |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
bhetsyate pūty asaṁdehaṁ maraṇāntaṁ hi jīvitam || 1.34 [37]

 

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
aciraṁ bata kāyo 'yaṁ pthivīm adhiśeṣyate |

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
śunyo vyapetavijñāno nirastaṁ vā kaḍaṅgaram || 1.35 [38]

 

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
kim anena śarīreṇa sravatā pūtinā sadā |

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
nityaṁ rogābhibhūtena jarāmaraṇabhīruṇā || 1.36 [39]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
anena pūtikāyena hy ātureṇa prabhaṅguṇā |

⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nigacchatha parāṁ śāntiṁ yogakṣemam anuttaram || 1.37 [40]

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
iha varṣaṁ kariṣyāmi hemantaṁ grīṣmam eva ca |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
bālo vicintayaty evam antarāyaṁ na paśyati || 1.38 [41]

 

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
taṁ putrapaśusaṁmattaṁ vyāsaktamanasaṁ naram |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
suptaṁ grāmaṁ mahaughaiva mtyur ādāya gacchati || 1.39 [42]

 

⏑−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
na santi putrās trāṇāya na pitā nāpi bāndhavāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
antakenābhibhūtasya na hi trāṇā bhavanti te || 1.40 [43]

 

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
idaṁ ktaṁ me kartavyam idaṁ ktvā bhaviṣyati |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ity evaṁ spondato martyā jarā mtyuś ca mardati || 1.41 [44]

 

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
tasmāt sadā dhyānaratāḥ samāhitā

−−⏑−,¦−⏑⏑¦−⏑−⏑−
hy ātāpino jātijarāntadarśinaḥ |

−−⏑−¦−,⏑⏑¦−⏑−⏑−
māraṁ sasainyaṁ hy abhibhūya bhikṣavo

⏑−⏑−¦−,⏑⏑¦−⏑−⏑−
bhaveta jātīmaraṇasya pāragāḥ || 1.42 [45]

 

|| anityavargaḥ 1 || ||