12: Mārgavarga

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
āryasatyāni catvāri prajñayā paśyate yadā |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
eṣa mārgaṁ prajānāti bhavatṣṇāpradālanam || 12.1 [248]

 

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
uddhataṁ hi rajo vātair yathā vṣṭena śamyati |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ śāmyanti saṁkalpāḥ prajñayā paśyate yadā || 12.2 [249]

 

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā Reading pr- in prajñā as not making position m.c. to give the normal opening with mavipulā.
śreṣṭhā hi prajñā loke 'smiṁ yeyaṁ nirvedhagāminī |

⏑−−−¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑− Line d has light 2nd and 3rd syllables; there is a v.l. in one of the manuscripts jātī- which seeks to correct the opening, but as the parallel in Itivuttaka has the same opening jātibhavaparikkhayaṁ, it is probably unnecessary to take the reading.
yayā samyak prajānāti jātimaraṇasaṁkṣayam || 12.3 [250]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |

−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
śreṣṭho virāgo dharmāṇāṁ cakṣuṣmāṁ dvipadeṣu ca || 12.4 [251]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
anityā sarvasaṁskārāṁ prajñayā paśyate yadā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 12.5 [252]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
duḥkhaṁ hi sarvasaṁskārāṁ prajñayā paśyate yadā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 12.6 [253]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
śunyataḥ sarvasaṁkārāṁ prajñayā paśyate yadā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 12.7 [254]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sarvadharmā anātmānaḥ prajñayā paśyate yadā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 12.8 [255]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
ākhyāto vo mayā mārgas tv ajñāyai śalyakntanaḥ |

−−⏑−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑−
yuṣmābhir eva karaṇīyam ākhyātāras tathāgatāḥ || 12.9 [256]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
deśito vo mayā mārgas tṣṇāśalyanikntanaḥ |

−−⏑−¦⏑⏑⏑−−¦¦−−−⏑¦⏑−⏑−
yuṣmābhir eva karaṇīyam deṣṭāro hi tathāgatāḥ || 12.10 [257]

 

−−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |

⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam || 12.11 [258]

 

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
eṣo 'ñjaso hy eṣa ca vai parākramas

−−⏑−,¦−⏑⏑¦−⏑−⏑−
tv ekāyano haṁsapatho yathā hrade |

⏑−⏑−,¦−⏑⏑¦−⏑−⏑−
yam adhyagāc chakyamuniḥ samāhitas

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
tam eva cākhyāti gaṇeṣv abhīkṣṇaśaḥ || 12.12 [259]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
ekāyanaṁ jātijarāntadarśī

−−⏑−¦−⏑,⏑¦−⏑−−
mārgaṁ vadaty eṣa hitānukampī |

−−⏑−¦−⏑,⏑¦−⏑−−
etena mārgeṇa hi tīrṇavantas

⏑−⏑−,¦−⏑⏑¦−⏑−−
tariṣyate ye prataranti caugham || 12.13 [260]

 

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
atyantaniṣṭhāya damāya śuddhaye

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 2
saṁsārajātīmaraṇakṣayāya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
anekadhātupratisaṁvidhāya

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
mārgo hy ayaṁ lokavidā prakāśitaḥ || 12.14 [261]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh x 2
gaṅgāgataṁ yadvad apetadoṣaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
saṁsyandate vāri tu sāgareṇa |

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī x 2
tathaiva mārgaḥ sugatapradeśitaḥ

−−⏑−¦−,⏑⏑¦−⏑−⏑− pr- in prāptaye does not make position here, which gives the normal cadence.
saṁsyandate 'yaṁ hy amtasya prāptaye || 12.15 [262]

 

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
yo dharmacakraṁ hy ananuśrutaṁ purā

−−⏑−,¦−⏑−¦−⏑−− Triṣṭubh x 2
prāvartayat sarvabhūtānukampī |

−−⏑−,¦−⏑⏑¦−⏑−−
taṁ tādśaṁ devanarāgrasatvaṁ

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
nityaṁ namasyeta bhavasya pāragam || 12.16 [263]

 

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
sadā vitarkāṁ kuśalāṁ vitarkayet

⏑−⏑−,¦−⏑⏑¦−⏑−⏑−
sadā punaś cākusalāṁ vivarjayet |

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
tato vitarkāṁś ca vicāritāni ca

⏑−⏑−,¦−⏑⏑¦−⏑−⏑−
prahāsyate vṣṭir ivoddhataṁ rajaḥ || 12.17 [264]

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−  Jagatī Again there is nowhere to place the caesura here.
sa vai vitarkopaśamena cetasā

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
spśeta saṁbodhisukhaṁ hy anuttaram |

⏑−⏑−¦−,⏑⏑¦−⏑−⏑−
śubhaṁ samādhiṁ manasā nibandhayed

⏑−⏑−,¦−⏑−¦−⏑−− Triṣṭubh x 2
vivekajaṁ bhāvayitvāpramāṇam |

⏑−⏑−¦−,⏑⏑¦−⏑−−
pradālayitvā tribhur ālayāṁs trīṁ

⏑−⏑−¦−,⏑⏑¦−⏑−⏑−  Jagatī
jahāti bandhāṁ nipakaḥ pratismtaḥ || 12.18 [265]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
prajñāyudho dhyānabalopapetaḥ

⏑−⏑−,¦−⏑⏑¦−⏑−−
samāhito dhyānarataḥ smtātmā |

−−⏑−¦−,⏑⏑¦−⏑−−
lokasya buddhvā hy udayavyayaṁ ca

⏑−⏑−,¦−⏑−¦−⏑−−
vimucyate vedakaḥ sarvato 'sau || 12.19 [266]

 

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
sukhaṁ sukhārthī labhate samācaraṁ

−−⏑−¦−⏑,⏑¦−⏑−⏑−
kīrtiṁ samāpnoti yaśaś ca sarvataḥ |

⏑−⏑,−¦−⏑⏑¦−⏑−⏑−
ya āryam aṣṭāṅgikam āñjasaṁ śivaṁ

⏑−¦−,⏑⏑¦−⏑−⏑− Reading bhaveti m.c. to give the correct opening. Also note that pr- in prāptaye does not make position. Thag 35 reads: bhāveti maggaṁ amatassa pattiyā.
bhāvayati mārgaṁ hy amtasya prāptaye || 12.20 [267]

 

|| mārgavargaḥ 12 || ||