13: Satkāravarga

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
phalaṁ vai kadaliṁ hanti phalaṁ veṇuṁ phalaṁ naḍam |

−−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−9 syllables The opening of this pādayuga has an extra syllable. S. I. 597 reads: sakkāro kāpurisaṁ hanti, which also has 9 syllables; cf. 285d below.
satkāraḥ kāpuruṣaṁ hanti svagarbho 'śvatarīṁ yathā || 13.1 [268]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− bhavati counts as 3 syllables here.
yāvad eva hy anarthāya jñāto bhavati bāliśaḥ |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
hanti bālasya śuklāṁśaṁ mūrdhānaṁ cāsya pātayet || 13.2 [269]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
asanto lābham icchanti satkāraṁ caiva bhikṣuṣu |

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
āvāseṣu ca mātsaryaṁ pūjāṁ parakuleṣu ca || 13.3 [270]

 

−−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
mām eva nityaṁ jānīyur ghī pravrajitas tathā |

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mama prativaśāś ca syuḥ ktyāktyeṣu keṣu cit || 13.4 [271]

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
iti bālasya saṁkalpā icchāmānābhivardhakāḥ |

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
anyā hi lābhopaniṣad anyā nirvāṇagāminī || 13.5 [272]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
etaj jñātvā yathābhūtaṁ buddhānāṁ śrāvakaḥ sadā |

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
satkāraṁ nābhinandeta vivekaṁ anubṁhayet || 13.6 [273]

 

−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
na vyāyamente sarvatra nānyeṣāṁ puruṣo bhavet |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
nānyāṁ niḥśritya jīveta dharmeṇa na vaṇik caret || 13.7 [274]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
svalābhaṁ nāvamanyeta nānyeṣāṁ sphako bhavet |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
anyeṣāṁ sphako bhikṣuḥ samādhiṁ nādhigacchati || 13.8 [275]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ jīvitum icchec cec chramaṇyārtheṣv avekṣavān |

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
ahir mūṣakadurgaṁ vā seveta śayanāsanam || 13.9 [276]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ jīvitum icchec cec chramaṇyārtheṣv avekṣavān |

⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
itaretareṇa saṁtuṣyed ekadharmaṁ ca bhāvayet || 13.10 [277]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ jīvitum icchec cec chramaṇyārtheṣv avekṣavān |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sāṁghikaṁ nāvamanyeta cīvaraṁ pānabhojanam || 13.11 [278]

 

−−−−¦⏑−−¦¦−−⏑⏑¦⏑−⏑−
alpajñāto 'pi ced bhavati śīleṣu susamāhitaḥ |

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
vidvāṁsas taṁ praśaṁsanti śuddhājīvam atandritam || 13.12 [279]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
traividyaḥ syāt sa ced bhikṣur mtyuhantā nirāsravaḥ |

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
alpajñātam iti jñātvā hy avajānanty ajānakāḥ || 13.13 [280.i]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− I read bhavati as 3 syllables here; and take tr- in traividyo as not making position to give the pathyā opening.
sa ced bhavati traividyo mtyuhāyī nirāsravaḥ |

−−−−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
ātvālpajñāta iti tam avajānanty ajānakāḥ || 13.13 [280.ii]

 

⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− bhavati must be counted as 3 syllables on this line, but as 2 syllables (= bhoti) in lines c & d.
sa cet tv ihānnapānasya lābhī bhavati pudgalaḥ |

−⏑−−¦⏑−−¦¦⏑−−¦⏑−⏑− 
pāpadharmāpi ced bhavati sa teṣāṁ bhavati pūjitaḥ || 13.14 [281]

 

⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
bahūn amitrāṁ labhate saṁghāṭīpravtaḥ sadā |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
lābhī yo hy annapānasya vastraśayyāsanasya ca || 13.15 [282]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
etad ādīnavaṁ jñātvā satkāreṣu mahābhayam |

−−−−¦⏑−⏑−¦¦⏑−−−¦⏑−⏑− Anuṣṭubh Thag 154 reads appalābho anavassuto; despite the variation this still gives the Anuṣṭubh opening.
alpajñāto hy anutsukaḥ smto bhikṣuḥ parivrajet || 13.16 [283]

 

−⏑⏑⏑⏑¦−⏑−⏑− Vaitālīya
nāyam anaśanena jīvate

−−−⏑⏑¦−⏑−⏑−
nāhāro hdayasya śāntaye |

−−−⏑⏑¦−⏑−⏑− This is a even line in odd position; Thag 123 has a variation in the reading: āhāraṭṭhitiko samussayo, but here also there is a even line in odd position.
āhāraḥ sthitaye tu vidyate

−−−⏑⏑¦−⏑−⏑−
taj jñātvā hi careta eṣaṇām || 13.17 [284]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
paṅkas tv iti yo hi vindate

−−−⏑⏑¦−⏑−⏑−
nityaṁ vandanamānanā kule |

−−−¦−⏑−⏑−
sūkṣmaḥ śalyo duruddharaḥ

−−−−⏑⏑¦−⏑−⏑− This line is hypermetric by 2 mātrā; Thag 124 is also hypermetric: sakkāro kāpurisena dujjaho.
satkāraḥ kāpuruṣeṇa dustyajaḥ || 13.18 [285]

 

|| satkāravargaḥ 13 || ||