14: Drohavarga

 

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |

−−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
duḥkhaṁ tam eva spśati loke 'smiṁś ca paratra ca || 14.1 [286]

 

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
pūrvaṁ kṣiṇoti hātmānaṁ paścād bāhyaṁ vihiṁsati |

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sa hatas tv itaraṁ hanti vītaṁseneva pakṣiṇaḥ || 14.2 [287]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
hantāraṁ labhate hantā vairī vairāṇi paśyati |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
akroṣṭāraṁ tathākroṣṭā roṣitāraṁ ca roṣakaḥ || 14.3 [288]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
anyatrāśravaṇād asya saddharmasyāvijānakāḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
āyuṣy evaṁ paritte hi vairaṁ kurvanti kena cit || 14.4 [289]

 

⏑−−−¦⏑−−−¦¦−⏑−⏑[⏑]¦⏑−⏑− There is an extra syllable in the second half of the pādayuga; we should probably read śreṣṭhaṁ ti m.c.; resolution of -am it- would go against the rule of resolution.
pthakchabdāḥ samutpannās ta ca śreṣṭham iti manyathā |

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
saṁghe hi bhidyamāne 'smiṁ śreṣṭham ity abhimanyathā || 14.5 [290]

 

−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
asthicchidāṁ prāṇahtāṁ gavāśvadhanahāriṇāṁ |

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− bhavati counts as 3 syllables here, and in the variation recorded in the next verse.
rāṣṭraṁ vilumpatāṁ caiva punar bhavati saṁgatam |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yuṣmākaṁ nu kathaṁ na syād imaṁ dharmaṁ vijānatām || 14.6 [291.i]

 

−−−−¦−⏑⏑−¦⏑−⏑⏑¦⏑−⏑−
asthicchinnāḥ prāṇaharā gavāśvadhanahārakāḥ |

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
rāṣṭrāāṁ ca viloptāras teṣāṁ bhavati saṁgatam |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yuṣmākaṁ nu kathaṁ na syād imaṁ dharmaṁ vijānatām || 14.6 [291.ii]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
paṇḍitābhā parāmṣṭā vāg yā gocarabhāṣiṇī |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
vyāyacchanti mukhaṁ vāmā yayā nītā na te budhāḥ || 14.7 [292]

 

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
pare hi na vijānanti vayam atrodyamāmahe |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
atra ye tu vijānanti teṣāṁ śāmyanti methakāḥ || 14.8 [293]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākrośan mām avocan mām ajayan mām ajāpayet |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
atra ye hy upanahyanti vairaṁ teṣāṁ na śāmyati || 14.9 [294]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākrośan mām avocan mām ajayan mām ajāpayet |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
atra ye nopanahyanti vairaṁ teṣāṁ praśāmyati || 14.10 [295]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na hi vaireṇa vairāṇi śāmyantīha kadā cana |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ || 14.11 [296]

 

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
vairaṁ na vaireṇa hi jātu śāmyec

−−⏑−¦−⏑,⏑¦−⏑−−
chāmyed avaireṇa tu vairabhāvaḥ |

−−⏑−¦−,⏑⏑¦−⏑−−
vairaprasaṅgo hy ahitāya dṣṭas

−−⏑−¦−,⏑⏑¦−⏑−−
tasmād dhi vairaṁ na karoti vidvān || 14.12 [297]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
sa cel labhed vai nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
loke caraṁ sādhu hi nityam eva |

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
abhibhūya sarvāṇi parisravāṇi

⏑−⏑,−¦−⏑⏑¦−⏑−−
careta tenāptamanā smtātmā || 14.13 [298]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
sa cel labhed vai nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
loke caraṁ sādhu hi nityam eva |

−−⏑−¦−,⏑⏑¦−⏑−−
rājeva rāṣṭraṁ vipulaṁ prahāya

−−⏑−,¦⏑⏑−¦−⏑−−
ekaś caren na ca pāpāni kuryāt || 14.14 [299]

 

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
caraṁś ca nādhigaccheta sahāyaṁ tulyam ātmanaḥ |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ekacaryāṁ dḍhaṁ kuryān nāsti bāle sahāyatā || 14.15 [300]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ekasya caritaṁ śreyo na tu bālaḥ sahāyakaḥ |.

−−⏑−,¦⏑⏑−¦−⏑−−  Triṣṭubh
ekaś caren na ca pāpāni kuryād

−−⏑−,¦−⏑⏑¦−⏑−−
alpotsuko 'raṇyagataiva nāgaḥ || 14.16 [301.i]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
ekasya caritaṁ ṣreyo na tu bālasahāyatā |

−−⏑−¦⏑−−−¦¦−−−−¦−−⏑−
alposukaś cared eko mātaṅgāraṇye nāgavat || 14.16 [301.ii]

 

|| drohavargaḥ 14 || ||