15: Smtivarga

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ānāpānasmtir yasya paripūrṇā subhāvitā |

⏑⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
anupūrvaṁ parijitā yathā buddhena deśitā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa imaṁ bhāsate lokam abhramuktaiva candramāḥ || 15.1 [302]

 

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
sthitena kāyena tathaiva cetasā

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
sthito niṣaṇṇo 'py atha vā śayānaḥ |

−−⏑−,¦−⏑⏑¦−⏑−−
nityaṁ smto bhikṣur adhiṣṭhamāno

⏑−⏑,−¦−⏑⏑¦−⏑−−
labheta pūrvāparato viśeṣam |

−−⏑,−¦−⏑⏑¦−⏑−−
labdhvā ca pūrvāparato viśeṣam

⏑−⏑−,¦⏑⏑−¦−⏑−−
adarśanaṁ mturājasya gacchet || 15.2 [303]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
smtiḥ kāyagatā nityaṁ saṁvaraś cendriyaiḥ sadā |

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
samāhitaḥ sa jānīyāt tena nirvāṇam ātmanaḥ || 15.3 [304]

 

−−−¦−⏑−⏑− Vaitālīya
yasya syāt sarvataḥ smtiḥ

⏑⏑−−⏑⏑¦−⏑−⏑−
satataṁ kāyagatā hy upasthitā |

−−−¦−⏑−[⏑]− We need to read a svarabhakti vowel in siyān in the cadence m.c.
no ca syān no ca me syān

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−
na bhaviṣyati na ca me bhaviṣyati |

⏑⏑−⏑⏑¦−⏑−⏑−
anupūrvavihāravān asau

−−−⏑⏑¦−⏑−⏑−
kālenottarate viṣaktikām || 15.4 [305]

 

−−⏑−,¦⏑⏑−¦−⏑−− Triṣṭubh
yo jāgaret smtimāṁ saṁprajānaḥ

⏑−⏑−,¦⏑⏑−¦−⏑−−
samāhito mudito viprasannaḥ |

−−⏑−¦−,−¦−⏑−− Here two presumed light syllables have been replaced by one heavy one at the 6th.
kālena dharmāṁ mīmāṁsamānaḥ

−−⏑−,¦−⏑⏑¦−⏑−−
so 'tikramej jātijarāṁ saśokām || 15.5 [306]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
tasmāt sadā jāgarikāṁ bhajeta

−−⏑−,¦⏑⏑−¦−⏑−−
yo vīryavāṁ smtimān apramattaḥ |

−−⏑−,¦−⏑⏑¦−⏑−−
saṁyojanaṁ jātijarāṁ ca hitvā

⏑−⏑−¦−⏑,⏑¦−⏑−−
ihaiva duḥkhasya karoti so 'ntam || 15.6 [307]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
jāgarantaḥ śṇudhva me suptāś ca pratibudhyata |

−−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
supteṣu jāgaraṁ śreyā na hi jāgarato bhayam || 15.7 [308]

 

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
jāgaryam anuyuktānām ahorātrānuśikṣiṇām |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
amtaṁ cādhimuktānām astaṁ gacchanti āsravāḥ || 15.8 [309]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
lābhas teṣāṁ manuṣyāāṁ ye buddhaṁ śaraṇaṁ gatāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ buddhagatā smtiḥ || 15.9 [310]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
lābhas teṣāṁ manuṣyāṇāṁ ye dharmaṁ śaraṇaṁ gatāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣā divā ca rātrau ca nityaṁ dharmagatā smtiḥ || 15.10 [311]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
lābhas teṣāṁ manuṣyāāṁ ye saṁghaṁ śaraṇaṁ gatāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ saṁghagatā smtiḥ || 15.11 [312]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− Reading -śr- in -śrāvakāḥ as not making position here, and in the following verses, to give the normal cadence. Dhp 296: -sāvakā.
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ buddhagatā smtiḥ || 15.12 [313]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ dharmagatā smtiḥ || 15.13 [314]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ saṁghagatā smtiḥ || 15.14 [315]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ kāyagatā smtiḥ || 15.15 [316]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ samādhayaḥ smtāḥ || 15.15A [317]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ śīlagatā smtiḥ || 15.16 [318]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−−
yeṣāṁ divā ca rātrau ca nityaṁ tyāgagatā smtiḥ || 15.16A [319]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ devagatā smtiḥ || 15.16B [320]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ divā ca rātrau caivāhiṁsāyāṁ rataṁ manaḥ || 15.17 [321]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ divā ca rātrau caivāvyāpāde rataṁ manaḥ || 15.18 [322]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca naiṣkramye 'bhirataṁ manaḥ || 15.19 [323]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddha prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nityaṁ dhyānarataṁ manaḥ || 15.20 [324]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca viveke 'bhirataṁ manaḥ || 15.21 [325]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yeṣāṁ divā ca rātrau ca śunyatāyāṁ rataṁ manaḥ || 15.22 [326]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yeṣāṁ divā ca rātrau caivānimitte rataṁ manaḥ || 15.23 [327]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ divā ca rātrau ca ākiñcanye rataṁ manaḥ || 15.24 [328]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yeṣāṁ divā ca rātrau ca bhāvanāyāṁ rataṁ manaḥ || 15.25 [329]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
suprabuddhaṁ prabudhyante ime gautamaśrāvakāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yeṣāṁ divā ca rātrau ca nirvāṇe 'bhirataṁ manaḥ || 15.26 [330]

 

|| smtivargaḥ 15 || ||