16: Prakirṇakavarga

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 2
pūrvaṁ hi ktyaṁ pratijāgareta

−−−−,¦−⏑−¦−⏑−− Vedic opening The same opening occurs in Jātaka 466.12, which reads: mā maṁ kiccaṁ kiccakāle byadhesi. In line d, which is defective in the Sanskrit version, the Pāḷi reads: na taṁ kiccaṁ kiccakāle byadhe, which again gives the Vedic opening.
mā me ktyaṁ ktyakāle vihanyāt |

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
taṁ nityakāle pratiyatyakāriṇaṁ

−⏑−−,¦−⏑−¦−⏑−− Triṣṭubh
naiva ktyaṁ ktyakāle vihanti || 16.1 [331]

 

−⏑−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
vyāyametaiva puruṣo yāvad arthasya niṣpadaḥ |

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
paśyed asau tathātmārthaṁ yathaivecchet tathā bhavet || 16.2 [332]

 

−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
uttiṣṭhata vyāyamata kurudhvaṁ dvīpam ātmanaḥ |

−−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
karmāro rajatasyaiva haradhvaṁ malam ātmanaḥ |.

−−⏑⏑¦−⏑−⏑− Vaitālīya x 2
nirdhāntamalā hy anaṅgaṇā

⏑⏑−−⏑⏑¦−⏑−⏑− Reading upeṣyĕtha m.c.
na punar jātijarām upeṣyetha || 16.3 [333]

 

⏑−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
alajjitavye lajjante lajjitavye tv alajjinaḥ |

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
abhaye bhayadarśīno bhaye cābhayadarśinaḥ |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mithyādṣṭisamādānāt satvā gacchanti durgatim || 16.4 [334]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yas tu pūrvaṁ pramādyeha paścād vai na pramādyate |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa imaṁ bhāsate lokam abhramuktaiva candramāḥ || 16.5 [335]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yas tu pūrvaṁ pramādyeha paścād vai na pramādyate |

⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− 9 syllables The 1st syllable is not resolved here as that would go against the rule of resolution, rather we have to understand incomplete Sanskritisation sa + imāṁ should give semāṁ. cf. Sn 768c: somaṁ (so + imaṁ) visattikaṁ loke. Same in 338 & 340 below.
sa imāṁ viṣaktikāṁ loke smtaḥ samativartate || 16.6 [336]

 

⏑⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
daharo 'pi cet pravrajate yujyate buddhaśāsane |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa imaṁ bhāsate lokam abhramuktaiva candramāḥ || 16.7 [337]

 

⏑⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
daharo 'pi cet pravrajate yujyate buddhaśāsane |

⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− 9 syllables
sa imāṁ viṣaktikāṁ loke smtaḥ samativartate || 16.8 [338]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yasya pāpaktaṁ karma kuśalena pithīyate |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa imaṁ bhāsate lokam abhramuktaiva candramāḥ || 16.9 [339]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yasya pāpaktaṁ karma kuśalena pithīyate |

⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− 9 syllables
sa imāṁ viṣaktikāṁ loke smtaḥ samativartate || 16.10 [340]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
yo jīvite na tapate maraṇānte ca sarvaśaḥ |

⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sa vai dṣṭapado dhīro maraṇānte na śocate || 16.11 [341]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
yo jīvite na tapate maraṇānte ca sarvaśaḥ |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa vai dṣṭapado dhīraḥ śokamadhye na śocati || 16.12 [342]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
yo jīvite na tapate maraṇānte ca sarvaśaḥ |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa vai dṣṭapado dhīro jñātimadhye virocate || 16.13 [343]

 

−−−−,¦−⏑−−¦¦−−−¦⏑−⏑− ravipulā We need to read bhāveta m.c.
kṣnāṁ dharmāṁ viprahāya śuklāṁ bhāvayata bhikṣavaḥ |

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
okād anokam āgamya vivekam anubṁhayet |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
tatra cābhirametāryo hit kāmān akiñcanaḥ || 16.14 [344]

 

−−⏑⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
śuddhasya hi sadā phalguḥ śuddhasya poṣathaḥ sadā |

−−⏑⏑¦⏑−⏑−¦¦⏑−−−¦⏑−⏑− Anuṣṭubh
śuddhasya śucikarmaṇaḥ sadā saṁpadyate vratam || 16.15 [345]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣetrāṇi tṇadoṣāṇi rāgadoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑−
tasmād vigatarāgebhyo dattaṁ bhavati mahāphalam || 16.16 [346]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ketṇi tṇadoṣāṇi dveṣadoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑− Reading -dv- in vigatadveṣebhyo as not making position to give the pathyā cadence, which seems preferable to reading mavipulā with an unexpected short 4th syllable in the opening; cf. the verses that follow. Dhp 357 reads: tasmā hi vītadosesu, which gives pathyā.
tasmād vigatadveṣebhyo dattaṁ bhavati mahāphalam || 16.17 [347]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣetrāṇi tṇadoṣāṇi mohadoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑−
tasmād vigatamohebhyo dattaṁ bhavati mahāphalam || 16.18 [348]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣetrāṇi tṇadoṣāṇi mānadoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑−
tasmād vigatamānebhyo dattaṁ bhavati mahāphalam || 16.19 [349]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣetrāṇi tṇadoṣāṇi lobhadoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑−
tasmād vigatalobhebhyo dattaṁ bhavati mahāphalam || 16.20 [350]

 

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
kṣetrāṇi tṇadoṣāṇi tṣṇādoṣā tv iyaṁ prajā |

−−⏑⏑¦⏑−−−¦¦−−⏑¦⏑−⏑−
tasmād vigatatṣṇebhyo dattaṁ bhavati mahāphalam || 16.21 [351]

 

−⏑⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− The opening of this line with 2 light syllables in 2nd and 3rd positions is unusual. There is no parallel to compare here.
ṣaṣṭha adhipatī rājā rajyamāne rajasvalaḥ |

⏑−−⏑¦⏑−−¦¦−−−−¦⏑−⏑−
arakte virajā bhavati rakte bālo nirucyate || 16.22 [352]

 

⏑⏑−−¦⏑,−−−¦¦−⏑−⏑¦⏑−⏑− Reading -pr- in asthiprākāraṁ as not making position, giving the pathyā opening; Dhp 150: aṭṭhīnaṁ nagaraṁ kataṁ, is an Anuṭṭhubha verse, which is a rarity in the Pāḷi Canon.
nagaraṁ hy asthiprākāraṁ māṁsaśoṇitalepanam |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− Reading dv- in dveṣaś as not making position, giving the pathyā cadence, which is preferable to reading mavipulā with a faulty opening.
yatra rāgaś ca dveṣaś ca māno mrakṣaś ca bādhyate || 16.23 [353]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
hetuprabhavaṁ sadā hi duḥkhaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
tad apaśyaṁ sa hi tena tatra baddhaḥ |

−⏑⏑⏑⏑¦−⏑−⏑−−
tasya tu samayāj jahāti saṅgaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
na hi bāhyā prajahanti taṁ mahaugham || 16.24 [354]

 

|| prakīrṇakavargaḥ 16 || ||