19: Aśvavarga

 

−−⏑−¦−,⏑⏑¦−−−−  Triṣṭubh The cadence is incorrect here. The word doesn't occur in the parallel at Dhp 144, but in Pāḷi the 2nd half of the compound would read abhiphuṭṭḥa, which would give the normal cadence.
bhadro yathāśvaḥ kaśayābhispṣṭa

−−⏑−,¦−⏑⏑¦−⏑−−
hy ātāpinaḥ saṁvijitāś careta |

−−⏑−,¦−⏑⏑¦−⏑−−
śrāddhas tathā śīlaguṇair upetaḥ

⏑−⏑−,¦−⏑⏑¦−⏑−−
samāhito dharmaviniścayajñaḥ |

⏑−⏑−,¦−⏑⏑¦−⏑−−
jitendriyaḥ kṣāntibalair upeto

⏑−⏑−¦−,⏑⏑¦−⏑−−
jahāti sarvāṁ sa bhavān aśeṣān || 19.1 [395]

 

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
bhadro yathāśvaḥ kaśayābhitāḍita

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh x 3
hy ātāpinaḥ saṁvijitāś careta |

−−⏑−,¦−⏑⏑¦−⏑−−
śrāddhas tathā śīlaguṇair upetaḥ

⏑−⏑−,¦−⏑⏑¦−⏑−−
samāhito dharmaviniścayajñaḥ |

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
saṁpannavidyācaraṇa pratismtas

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
tāyī sa sarvaṁ prajahāti duḥkham || 19.2 [396]

 

−−⏑−¦⏑,⏑⏑¦−⏑−−  Triṣṭubh
yasyendriyāṇi samatāṁ gatāni

−−⏑−,¦−⏑⏑¦−⏑−−
aśvo yathā sārathinā sudāntaḥ |

⏑−⏑−¦−⏑,⏑¦−⏑−−
prahīṇadoṣāya nirāsravāya

−−⏑−¦−,⏑⏑¦−⏑−−
devāpi tasmai sphayanti nityam || 19.3 [397]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
apramattaḥ pramatteṣu supteṣu bahujāgaraḥ |

⏑⏑−[⏑⏑]¦⏑−−−¦¦−−−⏑¦⏑−⏑− We should read either abalāśva 'va or abalāśveva here; cf. Dhp 29: abalassaṁ va sīghasso.
abalāśva iva bhadrāśvaṁ hitvā yāti sumedhasam || 19.4 [398]

 

−⏑−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
hrīniṣevī hi puruṣaḥ prājño yaḥ susamāhitaḥ |

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sarvapāpaṁ jahāty eṣa bhadrāśvo hi kaśām iva || 19.5 [399]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
dānto vai samitiṁ yāti dāntaṁ rājādhirohati |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dāntaḥ śreṣṭho manuṣyāṇāṁ yo 'tivākyaṁ titīkṣati || 19.6 [400]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yo hy aśvaṁ damayej jānyam ājāneyaṁ ca saindhavam |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmā dāntas tato varam || 19.7 [401.i]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑− Dhp 322 reads: varam-assatarā dantā.
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.7 [401.ii]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hy asau tena yānena tāṁ bhūmim adhigacchati |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
ātmanā hi sudāntena kṣipraṁ śānti nigacchati || 19.8 [402.i]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yām ātmanā sudāntena dānto dāntena gacchati || 19.8 [402.ii]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.8A [403]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yām ātmanā sudāntena bhave duḥkhasya pāragaḥ || 19.8B [404]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvatara damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahāgam ātmadāntas tato varam || 19.8C [405]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hy asau tena yānena bhūmim adhigacchati |

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
ātmanā hi sudāntena sarvās tyajati durgatīḥ || 19.9 [406.i]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yām ātmanā sudāntena sarvāṁ tyajati durgatīḥ || 19.9 [406.ii]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.9A [407]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hy asau tena yānena bhūmim adhigacchati |

−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
ātmanā hi sudāntena sarvāṁ chinatti bandhanam || 19.10 [408.i]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yām ātmanā sudāntena sarvāṁ chindati bandhanam || 19.10 [408.ii]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.10A [409]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hy asau tena yānena tāṁ bhūmim adhigacchati |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−−
ātmanā hi sudāntena sarvaduḥkhāt pramucyate || 19.11 [410.i]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yām ātmanā sudāntena sarvaduḥkhāt pramucyate || 19.11 [410.ii]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.11A [411]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
m ātmanā sudāntena  sarvāṁ jahāti saṁpadam || 19.11B [412]

 

−−−⏑¦⏑−⏑⏑−¦¦−−−−¦⏑−⏑−
yac cehāśvataraṁ damayed ājanyaṁ vāpi saindhavam |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjaraṁ vā mahānāgam ātmadāntas tato varam || 19.11C [413]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hy asau tena yānena tāṁ bhūmim adhigacchati |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
ātmanā hi sudāntena nirvāṇasyaiva so 'ntike || 19.12 [414.i]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
na hi tena sa yānena tāṁ bhūmim abhisaṁbhavet |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yām ātmanā sudāntena  nirvāṇasyaiva so 'ntike || 19.12 [414.ii]

 

−−⏑−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulā After all the resolutions occuring above, we may note that damayed counts as 3 syllables here.
ātmānam eva damayed bhadrāśvam iva sārathiḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ātmanā hi sudāntena smtimāṁ duḥkhapāragaḥ || 19.13 [415]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
ātmaiva hy ātmano nāthaḥ ātmā śaraṇam ātmanaḥ |

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tasmāt saṁyamayātmānaṁ bhadrāśvam iva sārathiḥ || 19.14 [416]

 

|| aśvavargaḥ 19 || ||