31: Cittavarga

 

−−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
durnigrahasya laghuno yatrakāmanipātinaḥ |

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham || 31.1 [810]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vārijo vā sthale kṣipta okād oghāt samuddhtaḥ |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
parispandati vai cittaṁ māradheyaṁ prahātavai || 31.2 [811]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
pthag vidhāvate cittaṁ sūryasyeva hi raśmayaḥ |

−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
tat paṇḍito vārayati hy aṅkuśenaiva kuñjaram || 31.3 [812]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
bhrūṇadheyam idaṁ cittaṁ niḥsāram anidarśanam |

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sadainam anuśāsāmi mā me 'narthāya niścaret || 31.4 [813]

 

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
idaṁ purā cittam acāri cārikāṁ

−−⏑−,¦−⏑−¦−⏑−− Triṣṭubh
yenecchakaṁ yena kāmaṁ yatheṣṭam |

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
tat saṁnighṇāmi hi yoniśas tv idaṁ

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
nāgaṁ prabhinnaṁ hi yathāṅkuśena || 31.5 [814]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
anekaṁ jātisaṁsāraṁ saṁdhāvitvā punaḥ punaḥ |

⏑⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
ghakārakaiṣamāṇas tvaṁ duḥkhā jāti punah punaḥ || 31.6 [815]

 

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑− This is an example of resolution including the negative.
ghakāraka dṣṭo 'si na punar gehaṁ kariṣyasi |

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sarve te pārśukā bhagnā ghakūṭaṁ visaṁsktam |

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
visaṁskāragate citte ihaiva kṣayam adhyagāḥ || 31.7 [816]

 

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
spandanaṁ capalaṁ cittaṁ durakṣyaṁ durnivāraṇam |

⏑−⏑−¦⏑−−−¦¦⏑⏑−[⏑⏑]¦⏑−⏑− We should read either iṣukāra va or iṣukāreva; cf. Dhp 33: usukāro va tejanaṁ.
juṁ karoti medhāvī iṣukāra iva tejasā || 31.8 [817]

 

−−⏑⏑¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
dūraṁgamam ekacaram aśarīraṁ guhāśayam |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ye cittaṁ damayiṣyanti vimokṣyante mahābhayāt || 31.8A [818]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇo hitam |

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mithyāpraṇihitaṁ cittaṁ yat kuryād ātmanātmanaḥ || 31.9 [819]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
na taṁ mātā pitā vāpi kuryāj jñātis tathāparaḥ |

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
samyakpraṇihitaṁ cittaṁ yat kuryād dhitam ātmanaḥ || 31.10 [820]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ rāgaḥ samatibhindati || 31.11 [821]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ dveṣaḥ samatibhindati || 31.12 [822]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ mohaḥ samatibhindati || 31.13 [823]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ mānaḥ samatibhindati || 31.14 [824]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ lobhaḥ samatibhindati || 31.15 [825]

 

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ ducchannaṁ vṣṭiḥ samatibhindati |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ hy abhāvitaṁ cittaṁ tṣṇā samatibhindati || 31.16 [826]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ rāgo na vyatibhindati || 31.17 [827]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ dveṣo na vyatibhindati || 31.18 [828]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ moho na vyatibhindati || 31.19 [829]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ māno na vyatibhindati || 31.20 [830]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ lobho na vyatibhindati || 31.21 [831]

 

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
yathā hy agāraṁ succhannaṁ vṣṭir na vyatibhindati |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ subhāvitaṁ cittaṁ tṣṇā na vyatibhindati || 31.22 [832]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
manasā hi praduṣṭena bhāṣate vā karoti vā |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tatas taṁ duḥkham anveti cakraṁ vā vahataḥ padam || 31.23 [833]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
manasā hi prasannena bhāṣate vā karoti vā |

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tatas taṁ sukham anveti cchāyā vā hy anugāminī || 31.24 [834]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nāprasannena cittena duṣṭena kṣubhitena vā |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
dharmo hi śakyam ājñātuṁ saṁrambhabahulena vā || 31.25 [835]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vinīya yas tu saṁrambham aprasādaṁ ca cetasā |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
āghātaṁ caiva niḥsjya prajānīyāt subhāṣitam || 31.26 [836]

 

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na pratyanīkasāreṇa suvijñeyaṁ subhāṣitam |

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
upakliṣṭena cittena saṁrambhabahulena vā || 31.27 [837]

 

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
anavasthitacittasya saddharmam avijānataḥ |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
pāriplavaprasādasya prajñā na paripūryate || 31.28 [838]

 

−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
srotāṁsi yasya ṣaṭtiṁśan manaḥprasravaṇāni hi |

⏑−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
vahanti nityaṁ durdṣṭeḥ saṁkalpair gredhaniḥśritaiḥ || 31.29 [839]

 

⏑⏑⏑⏑⏑⏑¦−⏑−⏑− Vaitālīya
ratim anustam indriyānugaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−
puruṣaṁ cittavaśānuvartakam |

⏑⏑⏑⏑⏑⏑¦−⏑−⏑−
yaśa iha hi jahāti sarvadā

⏑⏑⏑⏑−⏑⏑¦−⏑−⏑−
drumam iva śīrṇaphalaṁ yathāṇḍajaḥ || 31.30 [840]

 

−−−⏑⏑¦−⏑−⏑−− Aupacchandasaka This is a even line in odd position, having 8 mātrā in the opening.
ātāpī vihara tvam apramatto

−−−⏑⏑¦−⏑−⏑−−
mā te kāmaguṇo matheta cittam |

−−⏑⏑¦−⏑−⏑−−
mā lohaguḍāṁ gileḥ pramattaḥ

−−−⏑⏑¦−⏑−⏑−−
kranda vai narakeṣu pacyamānaḥ || 31.31 [841]

 

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
utthānakāleṣu nihīnavīryo

−−⏑−,¦−⏑⏑¦−⏑−−
vācā balī tv ālasiko nirāśaḥ |

⏑−⏑,−¦−⏑⏑¦−⏑−−
sadaiva saṁkalpahataḥ kusīdo

−−⏑−¦−,⏑⏑¦−⏑−−
jñānasya mārgaṁ satataṁ na vetti || 31.32 [842]

 

−−⏑−¦−,⏑⏑¦−⏑−−  Triṣṭubh
sthūlāṁ vitarkān atha vāpi sūkṣmāṁ

⏑−⏑−,¦−⏑⏑¦−⏑−−
samudgatāṁ mānasasaṁplavārtham |

⏑−⏑−¦−,⏑⏑¦−⏑−−
vitarkayaṁ vai satataṁ vitarkān

−−⏑−,¦−⏑−¦−⏑−−
etāṁ sadā dhāvati bhrāntacittaḥ || 31.33 [843]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
etāṁs tu vidvāṁ manaso vitarkān

−−⏑−,¦−⏑⏑¦−⏑−−
ātāpavāṁ saṁvaravāṁ smtātmā |

⏑−⏑−¦−,⏑⏑¦−⏑−−
jahāty aśeṣān apunarbhavāya

⏑−⏑−,¦−⏑⏑¦−⏑−−
samāhito dhyānarataḥ sumedhāḥ || 31.34 [844]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
kumbhopamaṁ kāyam imaṁ viditvā

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
nagaropamaṁ cittam adhiṣṭhitaṁ ca |

−−⏑−¦−,−¦−⏑−− 2 presumed light syllables have been replaced by one heavy one at the 6th, and in the repetitions that follow.
yudhyeta māraṁ prajñāyudhena

⏑−⏑−¦−,⏑⏑¦−⏑−−
jitaṁ ca rakṣed aniveśanaḥ syāt || 31.35 [845]

 

−−⏑−,¦−⏑⏑¦−⏑−−
phenopamaṁ kāyam imaṁ viditvā

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
nagaropamaṁ cittam adhiṣṭhitaṁ ca |

−−⏑−¦−,−¦−⏑−−
yudhyeta māraṁ prajñāyudhena

⏑−⏑−¦−,⏑⏑¦−⏑−−
jitaṁ ca rakṣed aniveśanaḥ syāt || 31.36 [846]

 

−−⏑−,¦−⏑⏑¦−⏑−−
kumbhopamaṁ lokam imaṁ viditvā

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
nagaropamaṁ cittam adhiṣṭhitaṁ ca |

−−⏑−¦−,−¦−⏑−−
yudhyeta māraṁ prajñāyudhena

⏑−⏑−¦−,⏑⏑¦−⏑−−
jitaṁ ca rakṣed aniveśanaḥ syāt || 31.37 [847]

 

−−⏑−,¦−⏑⏑¦−⏑−−
phenopamaṁ lokam imaṁ viditvā

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
nagaropamaṁ cittam adhiṣṭhitaṁ ca |

−−⏑−¦−,−¦−⏑−−
yudhyeta māraṁ prajñāyudhena

⏑−⏑−¦−,⏑⏑¦−⏑−−
jitaṁ ca rakṣed aniveśanaḥ syāt || 31.38 [848]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
saṁbodhyaṅgeṣu yeṣāṁs tu samyak cittaṁ subhāvitam |

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ādānaṁ pratiniḥsjya cānupādāyam āśritāḥ |

−−⏑−,¦−⏑−−¦¦−−−⏑¦⏑−⏑− ravipulā
kṣīṇāsravā vāntadoṣās te loke parinirvtāḥ || 31.39 [849]

 

⏑−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
svacittam anurakṣaṁ vai svavālaṁ camarī yathā |

−−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
bhūteṣu ca dayāpannaḥ sukhān na parihīyate || 31.40 [850]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
etaṁ nāgasya nāgena tv īṣādantasya hastinaḥ |

⏑−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
sameti cittaṁ cittena yad eko ramate vane || 31.41 [851]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
avyāpannena cittena yo bhūtāny anukampate |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
maitraḥ sa sarvasatveṣu vairaṁ tasya na kena cit || 31.42 [852]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
avyāpannena cittena yo bhūtāny anukampate |

−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā Counting -pr- in sarvaprāṇeṣu as making position, as it usually does medially, to give mavipulā; otherwise we have pathyā.
maitraḥ sa sarvaprāṇeṣu vairaṁ tasya na kena cit || 31.42A [853]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
avyāpannena cittena yo bhūtāny anukampate |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
maitraḥ sa sarvabhūteṣu vairaṁ tasya na kena cit || 31.42B [854]

 

−⏑[⏑]⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh Reading ekam pi to give the normal opening.
ekam api cet prāṇam aduṣṭacitto

−−⏑−,¦⏑⏑−¦−⏑−−
maitrāyate kuśalaṁ tena hi syāt |

−−⏑−¦−,⏑⏑¦−⏑−−
sarvāṁs tu satvāṁ manasānukampaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
prabhūtam āryaḥ prakaroti puṇyam || 31.43 [855]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
yo hy udagreṇa cittena tv adīnena sadā naraḥ |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− Reading pr- in prāptaye as not making position to give the normal cadence.
bhāvayet kuśalāṁ dharmāṁ yogakṣemasya prāptaye || 31.44 [856]

 

−⏑−⏑¦⏑−−¦¦−−−−¦⏑−⏑−
śāntam asya mano bhavati śāntā vāk kāyakarma ca |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ || 31.45 [857]

 

−−⏑−¦⏑−−−¦¦⏑⏑−¦⏑−⏑−
pañcāṅgikena tūryeṇa na ratir bhavati tādśī |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yādśy ekāgracittasya samyag dharmāṁ vipaśyataḥ || 31.46 [858]

 

⏑−⏑−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
sukhaṁ svapanti munayo na te śocanti māmikām |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ dhyānarataṁ cittaṁ kāmas teṣāṁ na vidyate || 31.47 [859]

 

⏑−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
sukhaṁ modanti munayo na te śocanti māmikām |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ dhyānarataṁ cittaṁ vartmas teṣāṁ na vidyate || 31.48 [860]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yasya śailopamaṁ cittaṁ sthitaṁ nānuprakampate |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
viraktaṁ rajanīyebhyaḥ kopanīye na kupyate |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yasyaivaṁ bhāvitaṁ cittaṁ kutas taṁ duḥkham eṣyati || 31.49 [861]

 

−⏑−−,¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
nopavādī nopaghātī prātimokṣe ca saṁvaraḥ |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
mātrajñatā ca bhakteṣu prānta ca śayanāsanam |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
adhicitte samāyoga etad buddhasya śāsanam || 31.50 [862]

 

−⏑⏑−¦−⏑−⏑− Vaitālīya
cittanimittasya kovidaḥ

⏑⏑−−⏑⏑¦−⏑−⏑−
pravivekasya rasaṁ prajānakaḥ |

−−⏑⏑¦−⏑−⏑−
dhyāyī nipakaḥ pratismto

−−−⏑⏑¦−⏑−⏑−
vetti prītisukhaṁ nirāmiṣam || 31.51 [863]

 

⏑−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
manaś ca yo rakṣati bhāṣitaṁ ca

−−⏑−¦−⏑,⏑¦−⏑−−
ceṣṭe ca kāyasya sadaiva yuktaḥ |

−−⏑−¦−,⏑⏑¦−⏑−−
sa prāpya śokaṁ hi na duḥkhitaḥ syāt

−−⏑−,¦−⏑⏑¦−⏑−−
satyasthitaḥ satyavidaḥ sumedhāḥ || 31.52 [864]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
arakṣitena cittena mithyādṣṭihatena ca |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
stīnamiddhābhibhūtena vaśaṁ mtyor nigacchati || 31.53 [865]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
tasmād rakṣitacitta syāt samyaksaṁkalpagocaraḥ |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
samyagdṣṭipuraskāro jñātvā caivodayavyayam |

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
stīnamiddhābhibhūr bhikṣuḥ sarvadurgatayo jahet || 31.54 [866]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
cittena hi vañcitā prajā

−−−⏑⏑¦−⏑−⏑−
hy ekatyā narakeṣu pacyate || 31.55 [867]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
cittena hi vañcitā prajā

−−−−¦−⏑−⏑−
hy ekatyā tīryakṣu pacyate || 31.56 [868]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
cittena hi vañcitā prajā

−−−−¦−⏑−⏑−
hy ekatyā preteṣu pacyate || 31.57 [869]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
citte tu surakṣite prajā

−−−⏑⏑¦−⏑−⏑−
hy ekatyā manujeṣu modate || 31.58 [870]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
citte tu surakṣite prajā

−−−−¦−⏑−⏑−
hy ekatyā svargeṣu modate || 31.59 [871]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
cittasya hi saṁyamaḥ sukhaṁ

−−−⏑⏑¦−⏑−⏑−
cittaṁ rakṣata mā pramadyata |

−−⏑⏑¦−⏑−⏑−
citte tu surakṣite prajā

−−−−¦−⏑−⏑−
hy ekatyā nirvāṇam āpnute || 31.60 [872]

 

|| cittavargaḥ 31 || ||