Jinacaritaṁ
The Life of the Victorious Buddha
[Brahmāyācanakathā]
[The Story of Brahmā’s Request]
anotattodakaṁ dantakaṭṭhanāgalatāmayaṁ
harītakāgadaṁ bhutvā devindenābhatuttamaṁ [281]
Dev-Indena-ābhataṁ uttamaṁ anotatta-udakaṁ, nāga-latā-mayaṁ danta-kaṭṭhaṁ, harītaka-agadaṁ bhutvā,
After making use of the supreme Anotatta water, the tooth-cleaner made out of betel wood, and the yellow myrobalan medicine brought by (Sakka) the Lord of the Devas, According to Jā Nid. during the first seven weeks the Buddha neither ate, washed, nor went to the toilet.
vāṇijehi samānītaṁ samanthamadhupiṇḍikaṁ
mahārājūpanītamhi pattamhi patigaṇhiya [282]
vāṇijehi samānītaṁ sa-mantha-madhu-piṇḍikaṁ Mahā-Rāja-upanītamhi pattamhi patigaṇhiya.
he accepted the milk-rice and honey-balls brought by the merchants in the bowl offered by the Great Kings.
bhojanassāvasānamhi japālatarumūlakaṁ
gantvādhigatadhammassa gambhīrattam-anussari [283]
Bhojanassa-avasānamhi Aja-Pāla-taru-mūlakaṁ gantvā, adhigata-Dhammassa gambhīrattaṁ anussari:
At the end of his meal, having gone to the root of the Goat-Herder’s Tree, he recalled the profundity of the Dhamma he had understood (thus):
mahīsandhārako vārikkhandhasannibhako ayaṁ
gambhīrodhigato dhammo mayā santo ti ādinā [284]
“Mayā adhigato ayaṁ Dhammo mahī-sandhārako vāri-kkhandha-sannibhako gambhīro santo” ti ādinā.
“This Dhamma which has been understood by me is deep and peaceful like the mass of water borne by the earth,” and so on.
dhammagambhīrataṁ dhammarājassa sarato sato
āsevaṁ takkaṇaṁ dhammaṁ imaṁ me paṭivijjhituṁ [285]
Dhamma-gambhīrataṁ sarato sato Dhamma-Rājassa: “Āsevaṁ takkaṇaṁ imaṁ Dhammaṁ paṭivijjhituṁ me
While the King of the Dhamma was reflecting mindfully on the deep nature of the Dhamma (thinking): “While I was practising and thinking to penetrate this Dhamma
vāyamantena sampattayācakānaṁ manoramaṁ
kantetvā uttamaṅgañ-ca molibhūsanabhūsitaṁ [286]
vāyamantena sampattaṁ yācakānaṁ, mano-ramaṁ moli-bhūsana-bhūsitaṁ uttama-aṅgaṁ ca kantetvā,
with great effort, to those who came forward Such is the explanation of
suvañjitāni akkhīni uppāṭetvāna lohitaṁ
galato nīharitvāna bhariyaṁ lāvaṇṇabhāsuraṁ [287]
atrajañ-ca dadantena kulavaṁsappadīpakaṁ
dānaṁ nāma na dinnañ-ca natthi sīlaṁ arakkhitaṁ [288]
suvañjitāni akkhīni uppāṭetvāna, lohitaṁ galato nīharitvāna, bhariyaṁ lāvaṇṇa-bhāsuraṁ kula-vaṁsa-ppadīpakaṁ atra-jaṁ ca dadantena, na dinnaṁ dānaṁ nāma sīlaṁ arakkhitaṁ ca na-atthi.
rooting out my collyrium-annointed eyes, and removing my flowing blood, through giving away my beautiful, Not found in the Pāḷi Dictionaries, see SED:
tathā hi saṅkhapālādi attabhāvesu jīvitaṁ
mayā pariccajantena sīlabhedabhayena ca [289]
Tathā hi sīla-bheda-bhayena, Saṅkhapāla-ādi atta-bhāvesu, jīvitaṁ pariccajantena mayā ca;
Thus, fearing a break in my virtuous practices, in my existences as Saṅkhapāla His story is told in Jā 524. and so on, with the sacrifice of my life;
khantivādādike neka attabhāve apūritā
chejjādiṁ pāpuṇantena pāramī natthi kāci me [290]
Khanti-vādī-ādike neka atta-bhāve chejja-ādiṁ pāpuṇantena me, apūritā kāci pāramī na-atthi.
and in countless existences which I attained such as Khantivādī, His story is told in Jā 313. with the cutting off (of my limbs) and so on, there was no perfection I left unfulfilled.
tassa me vidhamantassa mārasenaṁ vasundharā
na kampittha ayaṁ pubbenivāsaṁ sarato pi ca [291]
Māra-senaṁ vidhamantassa tassa me vasundharā na kampittha, ayaṁ Pubbe-Nivāsaṁ sarato pi ca,
When Māra’s army was destroyed by me the earth did not shake, and nor with the Rememberance of Past Lives,
visodhentassa me yāme majjhime dibbalocanaṁ
na kampittha pakampittha pacchime pana yāmake [292]
majjhime yāme Dibba-Locanaṁ visodhentassa me na kampittha, pana pacchime yāmake
in the middle watch when the Divine Eye was purified by me it did not shake, but in the last watch
paccayākārañāṇaṁ me tāvade paṭivijjhato
sādhukāraṁ dadantīva muñcamānā mahāravaṁ [293]
Paccaya-Ākāra-ñāṇaṁ paṭivijjhato me, tāvade, sādhu-kāraṁ dadanti-iva mahā-ravaṁ muñcamānā, pakampittha.
with the penetration of the Mode of Conditions Another name for
sampuṇṇalāpū viya kañjikāhi
takkehi puṇṇaṁ viya cāṭikā va
sammakkhito vañjanakehi hattho
vasāhi sampītapilotikā va [294]
Kañjikāhi sampuṇṇa-lāpū viya, takkehi puṇṇaṁ cāṭikā viya, añjanakehi sammakkhito hattho va, vasāhi sampītapilotikā va,
Like a gourd filled with rice-gruel, like a pot full of buttermilk, like a hand besmeared with collyrium, like a cloth soaked with grease,
kilesapuñjabbharito kiliṭṭho
rāgena ratto api dosaduṭṭho
mohena mūḷho ti mahabbalena
loko avijjānikarākaroyaṁ [295]
ayaṁ loko, kilesa-puñja-bharito, kiliṭṭho ratto rāgena, api dosa-duṭṭho, mahā-balena mohena mūḷho ti, avijjā-nikara-ākaro.
this world, filled with a mass of defilements, defiled and excited by passion, corrupted by anger, confused with what is called very strong delusion, is a place for the production of a great deal of ignorance.
kin-nāma dhammaṁ paṭivijjhatetaṁ
attho hi ko tassiti desanāya
evaṁ nirussāham-agañchi nātho
pajāya dhammāmatapānadāne [296]
Etaṁ Dhammaṁ kiṁ nāma paṭivijjhati? Tassa hi desanāya ko attho? Iti evaṁ Nātho pajāya Dhamma-Amata-pāna-dāne nir-ussāhaṁ agañchi.
What is the name of the one who will penetrate this Dhamma? What is the use of preaching to him? Thus in this way the Protector became one lacking the energy to give the Ambrosial Dhamma to the people.
nicchāretvā mahānādaṁ tato brahmā sahampati
nassati vata bho loko iti loko vinassati [297]
Tato Brahmā Sahampati: “Loko vata bho nassati! loko vata bho vinassati!” iti mahā-nādaṁ nicchāretvā,
Then Brahmā Sahampati, after emitting the following great shout: “The world is surely perishing! The world is surely perishing!”,
brahmasaṅghaṁ samādāya devasaṅghañ-ca tāvade
lokadhātusate satthu samīpaṁ samupāgato [298]
tāvade loka-dhātu-sate Deva-saṅghaṁ Brahma-saṅghaṁ ca samādāya, Satthu samīpaṁ samupāgato.
immediately taking a host of Devas and Brahmas from the hundred world-elements, drew close to the Teacher.
gantvā mahītale jāṇuṁ nihacca sirasañjaliṁ
paggayha bhagavā dhammaṁ desetu iti ādinā [299]
Gantvā mahī-tale jāṇuṁ nihacca sirasi-añjaliṁ paggayha: “Bhagavā Dhammaṁ desetu” iti ādinā.
After approaching and placing his knee on the plain of the earth and stretching forth his hands in reverential salutation (he said): “May the Fortunate One preach the Dhamma” and so forth.
yācito tena sambuddhāravindavadano jino
lokadhātusataṁ buddhacakkhunālokayaṁ tadā [300]
Tadā tena yācito Jino Sambuddha-aravinda-vadano Buddha-cakkhunā loka-dhātu-sataṁ ālokayaṁ,
Then being requested by (Brahmā Sahampati) in this way, the Victorious One, the lotus-faced Sambuddha, while looking around the hundred world-elements with his Buddha-eye,
tasmiṁ apparajakkhādimaccā disvā ti ettakā
vibhañjitvātha te satte bhabbābhabbavasena so [301]
tasmiṁ appa-raja-akkha-ādi-maccā ettakā ti disvā, atha so te satte bhabba-abhabba-vasena vibhañjitvā,
after seeing there that many mortals had but little dust on their eyes and so forth, and classifying beings according to their being capable and incapable,
abhabbe parivajjetvā bhabbe vādāya buddhiyā
upanetu jano dāni saddhābhājanam-attano [302]
pūressāmī ti taṁ tassa saddhammāmatadānato
vissajji brahmasaṅghassa vacanāmataraṁsiyo [303]
abhabbe parivajjetvā, buddhiyā bhabbe va-ādāya: “Jano dāni attano saddhā-bhājanaṁ upanetu, Saddhamma-amata-dānato tassa taṁ pūressāmī” ti, Brahma-saṅghassa vacana-amata-raṁsiyo vissajji.
shunning those incapable, and taking those capable of understanding, he answered the hosts of Brahmās with his radiant deathless words: “Now let the people present themselves as recipients of faith and I will fill them with the gift of the deathless and True Dhamma.”